________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
कल्पयितव्ये प्रार्थवादिकं प्रतिष्ठाख्यं फलमित्युक्तम् । विश्वजिज्यायेनानुपस्थित स्वर्गकल्पने तस्य प्रकृतसम्बन्धे गौरवात्। अर्थवादोपस्थितस्यैव प्रकृतफलत्वकल्पने लाघवात् । तदुक्तम्
फलमात्रेयो निर्देशादश्रुतौ हनुमानं स्यादिति । तस्माहिखजिन्यायेन रात्रिसत्रन्यायेन वा स्वतन्त्रफलार्थत्वे सम्भवति, किमिति दर्शपौर्णमासाङ्गत्वं स्वीक्रियत इति ।
मैवम् । स्वतन्त्रफलार्थत्वे अन्यतराकाझ्या सम्बन्धः स्यात् । नह्यत्र फलस्य साधनाकासास्ति । श्रयमाणं हि फलं साधनमाकाइति ! न चात्र तच्छ्रयते। एवञ्च फलस्याकासाभावात् केवलं किं भावयेदिति प्रयाजानां भाव्याकाङ्यैव स्वतन्त्रफला
ज्योतिरादियागविधौ। पार्थवादिकं प्रतितिष्ठन्तीत्यर्थ वादावगतम् । प्रतिष्ठाख्यं प्रतिष्ठावरूपम्। फलमिति । कल्पनीयमिति शेषः ।
ननु विश्वजिदधिकरचे पशुसफल क कर्ममात्र स्वर्गफल कल्पनाया: सिद्धान्तितत्वात् रात्याख्यसवेऽपि तथास्वित्यत पाइ विश्वजिदिति। अनुपस्थितेति । विध्युद्देशे अर्थवाद चानुपस्थितेत्यर्थः। तस्य कल्पितस्वयं फलस्य । प्रक्तसम्बन्ध रात्रिसंज्ञकसत्रान्वये । गौरवादिति। उपस्थितफल परित्यायेनानुपस्थितफल कल्पने गौरवादित्यर्थः। पत्र सिद्धान्तसूत्रप्रदर्शनायाह तदुक्तमिति । चतुर्थाध्यायसतौयपाद इति शेषः ।
फल मिति। निर्देशादर्थवादवाक्ये फलोबे वादेव फलम् । ननु विधौ फलाभावात् विश्वजिदादिवत् सवाभिलषितत्वेन वर्गानुमान स्थादित्यत आह अशुताविति । कि यस्मात् विधिवाक्ये अर्थवादवाक्ये वा सर्वथा फलाश्रुतावेव स्वर्गानुमानं न पुनर्यथाकथञ्चित् फलश्रुतौ। अतो निर्देशात् फल मित्यात्रेयो मुनिराहत्यर्थः । पूर्वपक्षमुपसंहरति तस्मादिति । स्वतन्त्रफलार्थत्वे प्रधानफलजनकत्वे । किमिति किनिमित्तम्। दर्शपौर्णमासाङ्गत्वं तदुपकारकत्वम्, प्रयाबादौनामिति शेषः । __पूर्वपक्षं निराकरोति मैवमिति। अन्यतराकाझ्या केवल कर्मगताकाश्या । केवल कर्मगताकासां हेतुना साधयति नहीति । पत्र प्रयाजादौ। तत्र हेतुमाह श्रयमाणं होति । तत्फलम्। प्रधानोपकारार्थवे तु उभयाकाङ्क्षयान्वयः स्थादित्याद
For Private And Personal