SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। पत्तेरवश्यं फले कल्पयितव्ये सर्वाभिलषितत्वेन स्वमः फलमित्युक्तम् । तदुक्ताम् स स्वर्ग: स्यात् सवान् प्रत्य विशिष्टत्वादिति । रात्रिसत्रन्यायेन वार्थवादिकं फलं कल्पाताम् । रात्रिसत्राधिकरणे हि “प्रतितिष्ठति ह वै य एता रात्रीरुपयन्ती”त्यत्र विध्युइंशे फलाश्रवणात् फलमन्तरेण विधिश्रुतेरनुपपत्तेस्वयं फले पत्तेरिति । विधि श्रुत्या भावयेदिति प्रतीतो किं भावये दित्यपेक्षितभाव्यमन्तरण विधित्वानुपपत्तरित्यर्थः । सर्वेति। सुखं मे भूयादित्यभिलाषस्य पुरुषमात्रीयत्वात् वर्गस्य सुखस्वरूपत्वाचेति भावः । उक्त सिद्धान्तितम् । तत्सिद्धान्तसूत्रमाह तदुक्तमिति । चतुर्थाध्यायवतीयपाद इति शेषः । स वर्ग: स्थादिति। पश्रुतफलेषु विश्वजिदादिषु यत्फलं कल्प्यं, स स्वर्ग: स्यात् । कुतः ? सर्वान् पुरुषान् प्रत्यविशिष्टत्वात् सर्वेषामभिलषितत्वादित्यर्थः । अतएव भाष्यम् । “सर्वे हि. पुरुषाः स्वयंकामाः । कुत एतत् ? प्रोतिईि स्वर्गः। मर्चश्व भौतिं प्रार्थयते” इति । मिश्राश्व खर्गोऽनतिशयोतिरूपो दु:खविवर्जितः । भूयांसोऽभिलषन्त्येनमल्प त्वल्य सुखं नराः ॥ इति । ततस्तु सुकरज्ञानं सुखमेव परं फलम् । सञ्चानतिशयत्वेन स्वर्गात्मकमिति स्थितम् ॥ इति च । श्रुतफलान्वयसम्भवे भश्रुतफल कल्पनाया अन्याय्यत्वाद्राविसबन्यायेन वर्म वा एतदयज्ञस्या क्रियते, यत्प्रयाजानुयाजा इज्यन्ते, वर्म यजमानस्य घालव्यस्याभिभूत्यै, इत्याद्यार्थवादिकफलान्वय एव वा स्थादित्याह राविसबति। राविसत्राधिकरण किं सिद्धान्तितं येनाचार्थवादिकफलान्वयः सुकरः स्थादित्यतस्तदधिकरणसिद्धान्तं दर्शयति रात्रिसत्राधिकरणे. हौति। प्रतीति। अत्र रात्रिशब्दन ज्योतिरादिसंज्ञका: सोमयागविशेषा उच्यन्ते । ये एताः पूर्वोक्ता रात्रीरुपयन्ति प्राप्नुवन्ति ते प्रतितिष्ठन्ति प्रतिष्ठा प्राप्नुवन्नीत्यर्थः । पत्र उपयजतौति पाठो भाष्यशास्त्रदीपिकान्यायमालागसम्मतः । ह वै प्रसिद्धौ। विध्यद्देशे For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy