________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः।
. तदिदं प्रकरणं क्रियाया एव साक्षादिनियोजकम् । ट्रव्यगुणयोस्तु तद्वारा। तथाहि यजेत स्वर्गकाम इत्यत्र फलभावनायां सविधिपठिताथूयमाणफलक क्रियाजातमुपका-काश्येतिकर्तव्यतावेनान्वेति । क्रियाया एव आहवनीयमभिक्राममिताव तदभावात् । तत्रापि तत्सनावे अनवस्थापत्ते रितेतत् परिहरति नचेति । भावनासामान अङ्गभावनाया मुख्यभावनातुल्यत्वेन योरेव भावनात्वाविशेषेणेतियावत्। सवापि पङ्गभावनायामपि । तत्सद्भावात् कथम्भावाकाझासनावात्। तथाच प्रयाजैरपूर्वं कर्तुं योन जानाति तसा कथमभिरपूर्व कर्त्तव्यमितिकथम्भावाकाझा सम्भवतावेतिभावः । एतेन विधिवोधितकर्मणी लोकप्रसिद्धत्वे लोकार्दव तत्प्रकारविशेषसा ज्ञायमानतया तत्र कथम्भावाकाझा जायमानापि लोकादेव शास्यति । अलौकिकत्वेतु वेदमन्तरेण तत्प्रकारविशेषस्य ज्ञातुमशक्यतया मुख्यभावनायामिवाङ्गभावनायामपि कथम्भावाकाचा अवश्यमेव भवति शाम्यतिच वेदवाक्यान्तरसमर्पितप्रकारविशेषप्रतिपत्त्येति सिध्यति । एवञ्चाभिक्रमणमा पाइयनीयसमीपगमनरूपसा लौकिककर्मत्वेन प्रकारविशे षस्य लोकादेवजेयतया न तत्र कथम्भावाकाझा स्थातुमईति । अती नानवस्थापत्तिः ।
प्रकरणसा विनियोगविषयं दर्शयति तदिदमिति। क्रियाया एवेति। तस्मात् क्रियात्मकमङ्गमेव साक्षात् प्रकरणविनियोज्यमितिभावः । क्रियाया एवेतावकारण द्रव्यगुणयोः परम्पराविनियोजकत्वं सूचितम् । तत्र द्वारमुपदर्शयति द्रव्यगुणयीस्विति । तद्दारा क्रियाहारण। क्रियायाः साक्षाविनियोजकत्वं प्रकरणसग्रीपपादयति तथाहीति । फलभावनायो यागेन खगैं भावयेदितावरूपायाम्। कथम्भावाकाङ्कायामिति। करणीभूतसा यागसयालौकिकव्यापारतया केन प्रकारेण यागेन स्वर्ग भावयेदिति कर्मणः प्रकारविशेषजिज्ञासाया आवश्यकत्वादितिभावः । फलवत् सबिधावफलं तदङ्गमितत:। अविच्छिन्ने कथम्भावे यत् प्रधानस्य पठ्यते । अविज्ञातफल कर्म तसा प्रकरणानतेतुक्त व सन्निहिताश्रूयमाणफलककर्मण एवाङ्गत्वौचिताादाह सन्निधौति। उपका-काझ्येति । एतेन उभयाकाहारूपं
For Private And Personal