________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः । लोके कथम्भावाकाङ्क्षायामन्वयदर्शनात्। न हि कुठारण च्छिन्दयादित्यत्र कथम्भावाकाङ्क्षायामुच्चार्यमाणोपि हस्तोऽन्वेति । किन्तु हस्तेनोद्यस्य निपातति उद्यमननिपातने एव । हस्तश्च तहारैवान्वेतौति सार्वजनीनमेतत् ।।
इदच्च स्थानादिभ्यो वलवत्। अतएवाक्षे र्दीव्यति राजन्यमिति देवनादयो धर्ममा अभिषेचनीयसन्निधौ पठिता अपि स्थानाव तदङ्गम् । किन्तु प्रकरणाद्राजसूयाङ्गामिति । प्रकरणं साधितम्। इतिकर्तव्यतात्वेन कर्मणः प्रकारविशेषत्वेन । ननु क्रियानातसेयव सन्निहिताश्रूयमाणफलकद्रव्यगुणयोरपि कुती नान्वय इतावाह क्रियाया एवेति। एवकारेण द्रवामुणयोहारीभूतक्रियाविशेषमन्तरेणान्वयसा लीकादृष्टत्वं द्योताते। तदैव समर्थयति नहीति। अन्वे तीतानेनान्वितम्। कथम्भावाकाक्षायां कुठारेण वैधीभाव भावयेदितात्र कथं भावयेदिति जिज्ञासायाम् । उच्चार्यमाणीपि हस्तेनेवायं प्रयुज्यमानीपि । यदि हस्ती नावेति वहि किमन्वयौतावाह किन्विति। निपातेति। इति एतत् पदइयप्रतिपाद्य । उद्यमननिपातने इति। अन्वित इति हिवचनविपरिणामणानुषङ्गः। तद्दारण उद्यमननिपातनरूपक्रियाहारण। अन् तीतानुषङ्गः। सार्वजनीनं सर्वलोकसिद्धम् । एपञ्च बौहिभिर्यजतेताचापि नौहेर्न साक्षादन्वयः। किन्तु बौहिभि पुरीडा निभायति पुरोडाशकरणक्रियाधारणबेति सिद्धम्।
प्रकरणसा स्थानादिती वलवलमित्याह इदश्चेति। उदाहरणप्रदर्शनायाह अतएवेति । स्थानादिती वलवत्त्वावेतार्थः । अर्दीव्यतीति। अवायमाशयः । अस्ति राजसूयी नाम यज्ञविशेषः । तत्र पशयागा इष्टिः सोमयागाश्चेति वहवः प्रधानयागाः सन्ति। तचाभिषेचनीयाख्यः कश्चित् सोमयागोपि विहितः । तत्सन्निधौ देवनादयो धाः समानावाः । यथा अर्दीव्यति, राजन्य जिनाति, शौन: शेफ समाख्यापयतीति । जिनाति जयति। शौन: शेफ शुनः शेफमुनि
For Private And Personal