________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
गुणविधाने तु वाक्यार्थविधानम्। तच्च अत्यर्थ विधानसम्प्रवे अयुताम् । यथाहुः ।
__वाक्यार्थविधिरन्याय्यः श्रुत्यर्थविधिसम्भवे । इति । वाक्यार्थः पदान्तरार्थ इत्यर्थः । ज्योतिष्टोमेनेत्यत्रापि फलो. हेशेन यागस्यैव विधानान वाक्यार्थविधानम् । तदुत्पत्तिविधित्ववादिनापि तदङ्गीकाराच। तस्माज्जयोतिष्टोमेनेत्ययमधिकारविधिरेव ।
अपि च कम्मस्वरूपविधिस्तत्र स्वीकार्यों यत्र कम्मणो रूपमुपलभ्यते । यागस्य च हे रूपे द्रव्यं देवता चेति। सोमेन
मायां करणाकाङ्गिण्यामक पदोपस्थितयागस्य करणत्वे नान्वये यागेन भावयदिति विधानमिति भावः । वाक्यार्थविधानम्. एकवाक्यगतलिर्धाटतपदेतस्पदविशेषार्थविधानम् । नथाच एकपदोपस्थितधात्वर्थयागस्य भावनायां करणत्वान्वयमुत्सृज्य एकवाक्यगतसोमरूपपदान्तरार्थस्य करणत्वेनान्वयेन. सोमेन भावयेदिति विधानमिति, भावः। भयुक्तमितिः । सन्निहितधात्वर्थमपहायास विहितसोमस्य करणत्वान्वयागी कारस्यान्याय्यत्वादिति भावः । अतएवोक्तं सन्निहिते बुद्धिरन्तरङ्गेति । अत्र मीमांसक सम्मतिमाह यथाहुरिति । पदाभरार्थ इति । लिङ्घटितपदेतरतवाक्य घटकपदविशेषार्थ. इत्यर्थः ।
अमन्मते. ज्योतिष्टोमवाकोऽपि न वाक्यार्थविधानमित्याह ज्योविष्टोमवेत्य चापौति.। यागस्यैवेति । न. पदार्थान्तरस्य विधानमित्येवकारार्थः। सहाक्ये. यागेतरपदार्थस्यः लिङर्थभावनायां करणपेनान्वयःसम्भवादिति भावः। बदङ्गीकाराचवि चकारी यागस्यैत्र विधानादिति प्रागुक्त हेतुं समुचिनोति। तस्मादिति। यस्मात् प्रतिवादिमते ज्योतिटोमवाक्ये गौरवलक्षणी वाक्यभेदः सोमवाक्ये च वाक्यार्थविधानदोषः पम्पन्मते. तु सीमावाक्ये मत्वर्थलक्षणामात्रमिति लाघवं तस्मादित्यर्थः ।
ज्योतिष्टोमवाक्यस्य द्रव्यदेवतान्यवरप्रकाशकत्वाभावेन. उत्पत्ति विधित्वं न. सम्भवत्येवब्याह अपि चेति । कर्मखरूपविधिः कर्मस्वरूपबोधकी विधिः । यागात्मककर्मण: किं रूपमित्यवाह यागस्य चेकि । द्रव्यश्रवणेऽपि देवतात्रवणाभावात् कथं सोमवाका
For Private And Personal