________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायमका
न च सोमेन यजेतेयस्योत्पत्तिविधिले यद्यपि न वाक्य भेदस्तथापि मत्वर्थलक्षणा स्यादिति वाच्यम् । तस्याः स्वीक्रियमाणत्वात् । लक्षणातो वाक्य मेदस्य जघन्यत्वात्। लक्षणा हि पददोषो वाक्यभेदस्तु वाक्यदोषः । पदवाक्यदोषयोमध्ये पद एव दोषकल्पनाया उचितत्वात्। गुण बन्याय्यकल्पनेति न्यायात् ।
अतएव जातपुत्रः कृष्ण केशोऽग्नीमादधीतत्यत्राधानानुवादेन जातपुत्त्रत्वकष्णकेशत्वविधाने वाक्यमेदात् पदहयाभ्यामवस्थाविशेषो लक्ष्यत इत्युक्तम् । तस्मात् वाक्यभेदप्रसक्ती लक्षणैव खीकार्यो। तस्मात् सोमेन यजेतेत्ययमेवोत्पत्तिविधिन ज्योतिष्टोमेनेत्ययम्। गौरवलक्षणवाक्यभेदापत्तेः ।
किञ्च सोमेन यजेतेत्यत्र यागविधाने श्रुत्यर्थविधानं स्यात् ।
-
टोमेन भावयेत् ज्योतिष्टोमेन खर्ग भावयेदि त्ये कस्यैव वाक्यस्य दिःश्रवणकतमर्थचयं गौरवात् विरुद्धम्। सोमवता यागेन भावयेदित्यादौ तु मजदुचरितादेव वाक्यात सोमविशिष्टयागकमार्था विधेयस्य प्राप्तिः। तत्र सोमस्याङ्गभावी पर्वाचित इति न विवध्यत इति भावः।
इदानों मत्वर्थलक्षणादीषापत्तिमिष्टापत्त्या परिहरति न चेति । लक्षणाखौकारे हेतुमाह लक्षणात इति । जघन्यत्वात् गत्यन्तराभावेनाश्रयणीयत्वात् । हेतुमाह लक्षणा हीति। पद एव दोष कल्पनाया इति। पददोषागोकारवेत्यर्थः। तत्र प्रमाएमाह गुणे विति। पाकाजादिमत्यदकदम्बस्य वाक्यतया एकैकपदस्य वाक्यघटकत्वेन मुशवादिति भावः । अतएवेति। वाक्यभेदापेक्षया लक्षणाया लघुत्वादेवेत्यर्थः । पदयायामिति। एतन्मते वाक्येऽपि लक्षणाङ्गोकारात् गम्भीरायां नद्यां धीष इत्यत्र यथा मम्मीरापदनदौपदरूपपदय समुदायस्य गम्भौरनदौतौरे वक्षणा तथा जातपुचपदकणकेशपदयोरवस्थाविशेषलक्षणेति भावः। भवस्थाविशेषो यौवनावस्था। मत्वर्थलक्षणादोषं निराअत्य सोमेन यजेतेत्यस्य प्रधागविधित्वसिड्वान्समुपसंहरति तथात् सोमनेति। .
गुणविधित्वाङ्गीकारेऽपि न दोषविशेषानिस्तारतकथं मत्वर्थलक्षपाती बिभेषोत्या किशेति । शुस्यर्थविधानम् एकपदरूपविनियोक्त युग्यर्थ विधानम्। तथाच विभाव
For Private And Personal