________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२८१
बायप्रकाश
यन्मतेऽप्यन्योत्पादानुकूलं व्यापारसामान्य भावना, तन्मतेऽपि रथे गमनातिरितव्यापारानुपलब्धेः रथो गच्छतीति प्रयोगस्यौपचारिकत्वमेकमेवेति । अतश्च प्रयत्न एवार्थी भावना । यथाहु:--
प्रयत्नव्यतिरितार्थभावना तु न शक्यते । वक्तुमाख्यातवाच्येह प्रस्तुनेत्युपरम्यते ॥ इति । अन्चे खाहुः । भवितुर्भवनानुकूलो भावकव्यापारस्तावद्भावना। यस्मिन् व्यापार कसे करणं फलोत्पादनाय सम) भवति तादृशो व्यापार इति यावत् । स एव चाख्यातायः । कुठारेण छिनत्तीत्याख्यातचवणे हि भवत्येताहशी मतिः कुठा. रेण तथा व्याप्रियते यस्मिन् व्यापार ते कुठारेण च्छेदनं भव. तीति। एवं यजेत स्वर्गकाम इत्यस्यायमर्थः यागेन तथा व्याप्रियेत यस्मिन् व्यापार कृते यागात् वर्गों भवतीति ।
भावनेति महानरेऽपि एतत्प्रयोगस्यौपचारिकत्वं समानमित्याह यन्मत इति । व्यापार सामान्यमिति । तथाच तथाविधव्यापारस्य स्थलभेदैन नानारूपवऽपि तथाविधव्यापार ध्वस्य शातावच्छेदकत्वान्न नानाशक्ति कल्पनेति भावः । गमनातिरिक्त ति । तथाविधी व्यापारीऽनुभवविरुद्ध इति भावः । एकमेव समानमेव । उपसंहरति पतयेति । एतन्मते प्रमाणमाइ यथाहुरिति ।
प्रयवेति । इह यजैतेत्यादौ प्रसुता विचार्यमाणा पाख्यातवाच्या प्रार्थभावमा प्रयबव्यतिरित्ता काचिदक्तं न शक्यते इति हेतोरुपरम्य ते पदार्थान्तरवादादिरम्यते इत्यर्थः ।
भन्योत्पादानुकूलं व्यापारसामान्य भावनेति वादिना मत मुख्यापयति भन्ये विति । भवितरित्यादि। भवितुरुत्पत्तुर्भवनमुत्पत्तिस्तदनुकूल स्तवनको यो भाव कस्य उत्पादकस्य च्यापार: स इत्यर्थः । पत्र व्यापारविशेष इत्य मुक्का ब्यापार इत्यभिधानाधापारसामान्यमेव भावनेत्यायाति । कृते इति । उत्पाद कैनेति शेषः। करणं वेद धात्वर्थ यागादि, खोके कुठारादि। तादृव्यापारस्य पाख्यातात्विं प्रतिपादयति कुठारणेति । व्याप्रियवे व्यापारवान् भवति, कतै ति शेषः । भवति निष्पद्यते ।
बीविकायोगं मदर्य वैदिकप्रयोयं दर्शयति एवमिनि। व्याभियत व्यापारवान्
For Private And Personal