________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यायमकाया।
पत्र प्राजापत्यानां सम्प्रतिपचदेवताकत्वेनैकस्मिन् कालेऽनुछानादुपपद्यते साहित्यम् । तदङ्गानाञ्चैकस्मिन् कालेऽनुष्ठानमशक्यम् । नबनेकेषां पशूनामुपाकरणमेकस्मिन् काले कर्स शक्यम् । पतस्तेषां साहित्यमव्यवधानेनानुष्ठानात् सम्माधम् । एकस्योयाकरणं कृत्वा अपरस्थोपाकरणमिति ।
अत: प्राजापत्वेषु एकपदाचे सर्वत्रानुष्ठाय हितीवपदार्थोऽनुष्ठेयः । तत्र प्रथमपदार्थानुष्ठानं कस्माञ्चित्पशोरारभ्य कर्तव्य द्वितीयस्तु पदार्थो येन क्रमेण प्रथमोऽनुष्ठितस्तेनैव क्रमेणानुठेयः । प्रयोगविध्यवगतस्य मिथोऽङ्गसाहित्यस्योपपत्तये ।
प्रयोग विधिना हि दैवे तदङ्गानामुपाकरणनियोजनादीनां
तब प्राजापत्यती मध्ये। सम्प्रतिपन्नेति । प्राजापत्यपदघटकतद्धिसाक्गतप्रमापतिरूपै कदेवताकाले मेत्यर्थः । अनुष्ठानात् इवनात् । उपपद्यत इति । द्रव्यदेवरीकोन सप्तदशपश्ववपवेस्त कोष सक होमसम्भवादिति भावः ।
सदङ्गागाचेति । तदङ्गीपाकरणादीनान्वित्यर्थः । पावे हेतुमाह नहीति । अनेकेषामिति । तथाच उपाकरणीयव्यक्तिभेदादेकजातीयकर्म त्वेऽपि न तन्त्रानुष्ठानसम्भव रति भावः। पत इति। सन् चैक कालकरणरूपसाहित्य सम्पादनस्याशक्यत्वादित्यर्थः । अत्र्यवधानेन कमान्तरव्यवधानाभावेव । कर्मान्तराव्यवधानप्रकार प्रतिपादयति एकस्येति ।
एक पदार्थमुपाकरणम्। सर्वत्र सप्तदशसु पशुषु । हितोयपदार्थों नियोजनकपः । सप प्रथमपदार्थः कतम पा सुपक्रम्य कर्तव्य इत्यवाह तवति । तेषूपाकरणादिष्वित्यर्थः । कखासिदिति। यस्मात् कम्पाचिदित्यर्थः। ननु प्रथमपदार्थानुष्ठाने या पविशेषनियमो नाति तथा हितोवादिपदार्थानुष्ठानेऽपि किं नियमाभाव इत्यवाह दितीयस्विति । येन क्रमेषेति। तथाच उपाकरणं यमारम्प यं यं पशुं मति कृतं तमारम्य तं तं प्रत्येव कर्तव्यमिति भावः। प्राथमिकक्रमानुसरणं को फसायेत्यवाह प्रयोगति। मिथ: पर. स्परम्।
बदनासाहित्यस्य प्रयोगविषयगतवं प्रतिपादयति प्रयोगविधिमा होति।
For Private And Personal