________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
परप्रकरणस्थानामने श्रुत्यादिभिस्त्रिभिः । जाते पुनश्च तैरेव सन्दंशेन तदिष्यते ॥ इति । न चाङ्गभावनायाः कथम्भावाकावाभावात् कथं प्रयाज. भावना कथम्भावनाभिक्रमणं गृह्यते इति वाच्यम् । भावना. साम्येन सर्वत्र कथम्भावाकाक्षायाः सत्त्वात् । प्रयाजैरपूर्व कृत्वा यागोपकारं भावयेदियुक्तो, यो नाम न जानाति प्रयाजैरपूर्व कत्तं तस्यास्त्येव कथभावाकासा, कथमेभिरपूर्व कर्तव्यमिति । सा च सन्देशपतितैर्वाचनिकैः स्माश्चाचमनादिभिः शाम्यति ।
परति । परप्रकरणस्यामामयान्तरप्रकरणस्थानां मध्ये कस्मिंचित् कधिषिकर्मणि श्रुत्यादिप्रमाणैः पङ्गे जाते अगत्वेन मिषिते सति पुनस्त: पात्वेन निश्चितैः कर्मभिः सन्दंशेन मध्यपातितत्वेन च हेतुना तत् प्रणम् इष्यते इत्यर्थः ।
भवान्तरप्रकरणानगीकर्तगामेकदेशिनां मतं निराकरोति न चेति । प्रथाजति । प्रयाजभावनाया प्रयाजवीध कविधि प्रतिपाद्यभावनायाः प्रयार्भावयेदित्येवंरूपाया यः कथम्भावः कथं भावयेदित्याकानारूपस्ते नेत्यर्थः । ग्यत इति । कथमित्यनेन सम्बन्धान रह्यत इत्यर्थः । तत्रैव हेतुरुनः पङ्गमावनायाः कथम्भावाभावादिति। भावनासाम्येन पङ्गभावनायाः प्रधानभावनातुल्यत्वेन । इयोरपि भावमात्वाविशेषेणेति यावत् । सर्वत्र प्रधानभावनाथामाभावमायाञ्च । भावनामावस्य किं केन कथमित्यपेचितांशवयववनियमा. दिति भावः ।
अङ्गभावनाया: कथावाकाजी प्रमापयति प्रयाजेरिति । प्रवामानामलौकिक. ध्यापारत्वेन तन कारदर्शिनी भि: श्रुतिभिर्विना ज्ञातुमशक्यत्वादिति भावः । सा कथम्भावाकाला। सन्दंशपसितैरमिक्रमषादिभिः। वाचनिकैः समानयत उपभतस्तेनी वा इत्यादिश्रुतिबोधितः। स्माते: पन्तरा तादौ जाते त पाचामदित्यादिपतिबोधितः । सथाच बदङ्गात् प्राक् हुतं जातं तदास्यापि कर्तृसंस्कारधारा सदाचमममङ्गम् । पुते माते कषं कुर्यादित्याकाङ्क्षायाः कृत पाचामेदित्यनेन शान्नेः। नन्वेवमनवस्थापत्तिः । भजनानामपि कथम्भावाकाङ्गायाः सम्भवात् । पाभावनात्वाविशेषादिस्यत पास
For Private And Personal