________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
१११
सदभाव च स्वरूपनिष्पादनेन दर्बिहोमन्यायेन निवर्तते । दबि. होमषु हि स्वरूपनिष्पादनातिरिक्त तथा व्यापारो न श्रूयते । नाप्यतिदेशेन तत्प्राप्तिः । यागीयानां धर्माणां तावत्रातिदेशः । यागत्वेन होमत्वेन वैलक्षण्यात् । नापि होमीयानाम् । कस्य होमस्य धर्माः कस्मिन् होमे प्रवर्तत इति विशेषनिर्णये प्रमाणाभावात् ।
अतो धर्मप्रात्यभावाविहोमैरिष्टं भावयेत् कथमित्युत्पन्नाप्याकाझाम्वरूपनिष्पादनेनैव शाम्यति । एवं येष्वङ्गेषु सन्दंशाद्य
तदभाव इति । सन्दंशेन श्रुतिपतिभ्यां वा कर्मविशेषप्रतिपादनाभावे इत्यर्थः । स्वरूपेति । यथाश्रुतकर्मविशेषानुष्ठानमात्रेणेत्यर्थः । तथाच यत्र तदङ्गप्रकारविशेषप्रतिपादकप्रमाण. विशेषो मान्ति तब कथं कुर्यादित्याकासासत्त्वेऽपि यत्कर्म विहितं तत्कर्म विधिवाक्ये यः प्रकार उपलभ्यते तत्प्रकारानुष्ठानेनैव तदाकासा शाम्यतीति नानवस्थाप्रसङ्ग इति भावः ।
तदेवोपदर्शयति दबिहोमेति । यदैकया जुहुयात् दर्विहोमं कुर्यादिति श्रुति विहितदबिहीमेत्यर्थः । स च न्यायोऽष्टमाध्यायचतुर्थपादेऽनुसन्धयः । तत्र यथा दा होमी दविहीम इति व्युत्पत्तिलभ्यार्थीपस्थितौ दबिकरण कहोमः कथं करणीय इत्याकाजाखरूपनिष्पादनेन शाम्यति तथा पभिकामं जुहोतीत्यादौ जायमानायामपि कथभावाकालायाम् अभि, पाहवनीयसमीपे, क्रान्त्वा सञ्चयेत्यर्थोपस्थितौ यथाश्रुतानुष्ठानेअवासौ शाम्यतीति भावः। दवि होमेषु इतिकर्तव्यतोपदेशविरहादेव स्वरूपनिष्पादन. स्पाकासानिवर्तकत्व मिति साधयति दबिहोमविति। तथा व्यापारः इतिकर्तव्यताख्य
व्यापारः।
___ ननु यागत्वात् मागधर्मातिदेशसम्भव इत्यत भार यागीयानामिति । वैलक्षण्यादिति। देवतोद्देशेन ट्रव्यत्यागी यागः। पग्निप्रक्षेपावच्छिन्नत्यागी होम इति थागहोमयोल क्षणभेदादित्यर्थः । स होमपदाधीमधर्माणामतिदेशसम्भव इत्यत पाह नापीति। कस्य होमस्येति। नानाहीमानां विभिनेतिकर्तव्यताकत्वादिति भावः । कनिनिवि । वैदिकखौकिकानां बहना होमानां दर्विहोमसंजकत्वस्याष्टमाध्यायचतुर्थपाद सिद्धान्तितत्वादिति भावः । विशेषनिर्णय इति । तथाचानध्यव मायापत्तिरिति भावः ।
पत इति। उपदेशातिदेश्योरभावादित्यर्थः। वरूपति । दबिकरणकहोम
For Private And Personal