________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
भावस्त त्रोत्पन्नाप्याकाझा तेनैव निवर्तते । सर्वथा तदभावः । तस्मादयुक्तमुक्तमभिक्रमणं प्रयाजाङ्गमिति ।
तवेदमवान्तरप्रकरणं महाप्रकरणादलीयः। सन्दंशपतितानां धर्माणां कैमयाकाझायां प्रधानापूर्बात् प्रयाजाद्यपूर्वस्य झटित्युपस्थितेरिति । प्रकृतमनुसरामः। तसिद्धमुभयविधस्य प्रकरणस्य विनियोजकत्वम् ।
तदिदं स्थानादिप्रमाणाहलवत् । यत्र हि स्थानादनत्वं
मात्रणे यर्थः। तदभावे च स्वरूपनिष्पाइनेन दबिहामन्यायेन निवर्तत इति यदुक्तं बदुपसंहरति एवमिति । दवि होमवदित्यर्थः । सन्दं शादीत्यादिपदात् श्रुतिस्मृतिवचनपरिग्रहः । तेनव स्वरूपनिष्पादनेनैव । सर्वथेति। न कथमप्याकाजासझाव इत्यर्थः । एवञ्च विधियाधित कर्मणी लोकमसिइत्वे लोकादेव सत्प्रकारविशेषस्य ज्ञायमानतया सत्र कथम्भावाकाङ्घा जायमानापि लौकिकार्थावधारणादेव शाम्यति । विधिबोधित कर्मणः अलौकिकत्वे तु वेदमन्तरेण तत्प्रकारविशेषम्यानुपलभ्य मानतया मुख्यभावनायामिवाङ्गभावनायामपि कथम्भावाकाङ्क्षावश्यमेव भवति, शाम्यति च वेदवाक्यान्सरसमर्पितप्रकार. विशेषप्रतिपस्येति निष्कर्षः । ___ एतेन प्रधानविधावेव कथाभावाकाङ्क्षा, न त्वङ्गविधायपि । तस्मादवान्तरप्रकरणं नाङ्गोकर्तव्यम्। प्रयानानुवादेन विहितानां कर्मणां प्रयाजाद्यङ्गत्वन्तु वाक्यादेव, न त्ववान्तरप्रकरणात् । यत्तु लिङर्थभावनासाम्येनाङ्गविधावपि कथम्भावाकाङ्क्षासम्भव इति तन्न। महि भावनायाः कथम्भावाकाडाव्याप्यत्वम् । होमकाले पाइवनीयमभिक्रामदित्यादौ तदभावात् । तत्रापि तत्सहावाभ्यपगमे पमवस्थापत्तिरित्ये कदेशिमतम पावतम् । अभिक्रमणस्य प्रथाजाङ्गत्व सिद्धान्तमुपसंहरति तस्मादिति ।
नन्ववान्तरप्रकरण समावेऽपि तत्र महाप्रकरणस्यापि सत्त्वात् महाप्रकरणबले नाभिक्रममा स्य प्रधानाङ्गत्वमेवास्तु किं विनिगमकं प्रयाजाद्यत्वे इत्यत पाइ तदमिति । झांटतीति । प्रयाजाद्य पूर्वस्य सन्निहितत्वादिति भावः ।
इदानी प्रकरणप्रमाणस्योत्तरप्रमाणात् बलवत्वं प्रतिपादयति तदिदमिति । प्रकरणमित्यर्थः । श्रुतिलिङ्गादिसूचे स्थानसमाख्ययोरत्तरोत्तरनिर्दिष्टत्वादाह स्थानादि. प्रमाणादिति । स्थानसमाख्याभ्यामित्यर्थः । प्रकरणस्य स्थानाइलीयस्वे शीघोपस्थापकल
For Private And Personal