________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाश
तत्रान्यतरस्य प्रकारान्तरेण निराकाहत्वम् । न च साका निराकाण सम्बई योग्य, विनाकामोत्थापनेन । पतधान्यतराकाडया यावदुभयाकावारूपप्रकरणकल्पनहारा वाक्यादिक कल्पयितुमारभ्यते, तावत्प्रकरणेन वाक्यं कल्पयित्वा विनियोगः क्रियते इति स्थानात् प्रकरणस्य बलीयस्त्वम् ।
अतएव विदेवनादयो धर्ममा अभिषेचनीयसविधौ पठिता
चौजमाह यत्र हौसि । पन्यतरस्य प्रधानस्य । प्रकारान्तरेण प्राकस धर्मप्राप्तादिना । निराकासात्वं कथम्भावाकाबाराहिल्यम्। निराकाङ्क्षणा सम्बद्धमिति। सम्बन्ध प्रति परस्पराकासाया: प्रयोजकत्वादिति भाष:। विमति । बेन पाकासामुत्थाप्य अवयो वक्तव्य इति भावः। अन्यतराकामया प्राविधेः कैमर्थ्याकालाया। उभयाकानि । प्रधानस्याम्याकारीत्यापनादिति भावः। वाक्यादिकं वाक्य लिङ्ग युतिरूपम्। सावद सावता कालेन । पाक कल्पयिस्वेति । वाक्यादिक कल्पयित्वेत्यर्थः । तथाच स्थानाव সন্ধঘষাকরলিক্সবিহ্ম। মা ভিক্ষুস্মৃমিৰূৰলি বিলিয়ন মীল্পীस्थितिरिति भावः । . पतएवेति। प्रकरण स्थामादसवत्वादेवेत्यर्थः। बतीयाध्यायवतीयपाद अति. लिङ्गाधिकरणे प्रकरणस्य स्थानाब लवत्त्वं सिद्धान्तितं यथा । अस्ति राजसूयो नाम यज्ञविशेषः । तत्र पशुवागा इष्टयः सोमयागाश्चेति बहवः प्रधामयागा: सन्ति । यैमिलितैरेको राजसूयाख्यः स्यात् । सत्र कश्चित् सोमयाग: अभिषे च मौयायो विहितः । तत्सन्निधौ विदेवनादयो धमाः समानासाः । यथा पदौन्य सि, पृष्ठौड़ों दीव्यति, राजन्यं जिनाति, शीनाशेफ समाल्यापयति इति । यावता वयसा पृष्ठे भारं वोढुं शक्तिभवति तावहयस्का पृष्ठोहोति चतुर्थाध्याय चतुपादे न्यायमाला। जिनाति जयति । शौनःशेफ शुन:शेफनायो मुनिविशेषस्योपाख्यानं बहुधबाणे समानासमिति बतीयाध्यायचलीयपाद माधवाचार्याः।
पत्र संशयः। किं सबिधिरूपस्थामात् विदेवनादयी अभिवेचनीया उत्त राजसूयगतपशुयागादिसर्वथागार्था इति । पत्र प्रकरणस्य स्थानादिती बलवत्वेन राजस्यघटकसत्रयागार्षा एव विदयनादय इति निर्गीयते । तथाहि कृप्तायामनु वर्तमानायां राजस्यकथभावाकाक्षायां पठिता विदेवनादयो महाप्रकरणेन रानसूयाङ्गमामई नि ।
१५
For Private And Personal