________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२४
.
न्यायप्रकाशः
सम्बन्धे अग्निष्टोमसम्बन्धे फलसम्बन्धे च विधीयमाने वाक्यभेदाद्भावनोपसर्जनं भावनान्तरं विधीयते इत्युक्तम् । तस्मात् प्राप्त होमे नोभय विधानं सम्भवति। नापि होमान्तरं विधी. यते। गौरवात् प्रकृतहानाप्रकृतकल्पनाप्रसङ्गात् मत्वर्थलक्षणाप्रसङ्गाच्च ।
नन्वेवम् अग्निष्टुत्सन्निधौ एतस्यैव रेवतीषु बारवन्तीयं सामेति श्रुतौ प्रक्रान्सवाचिना एसछब्देन अग्निष्टत्परामर्शविरोध इति चेन्न। प्रथेष पायुरित्यादिवदेतच्छब्दस्य प्रक्रस्यमानविधेयकीपरत्वात् । तस्माद्यागान्त रमेव, न त्वग्रिष्टुती गुणविधिरिति सिद्धम्।
रेवनीसम्बन्ध इत्यादि । यद्यपि रेवल्पगाधारवारवन्तीयस्य अनिष्टुत्सम्बन्धः फलसम्बन्धति विधेयड्यापादनमेव समुचितं प्रतिभाति तथापि रेवतीषु ऋक्षु वारवन्दौयसाबीऽनामानात् तत्र तसम्बन्ध स्याप्रसिइतया पुरुषप्रयत्न साध्यत्वात् तस्थापि कर्च व्यत्वेन विधानावश्यम्भावात् सम्बन्धत्रयस्यैव विधेयत्वमापादितम्। अनिष्टोमसम्बन्ध अनिष्ट सम्बन्धे । अग्निष्टुतोऽपि गौणाग्रिष्टोमवाङ्गोकारात्। वाक्यभेदात् अग्रिष्टुति रेवनौयं चः पठेत् बासु च वारवन्तीयमग्निष्टोमसाम गायेत् तेन च पशुं भावयेदित्येवंरूपात् । भावनीपसज्जनं गुणभावेन भावनायामन्वितम्। भावनान्तरम् अग्रिष्टुदितरप्रधानीभूतयागातरकरणिका भावना। विधीयत इति । तथाच पचकामी रेवतीषु वारयन्तीयं ज्योतिटीमसाम कृत्वा एतेन रजतेनि कर्मान्तरविषयकप्रधानविधौ कृत्येति करोतिना भावनावयमात् पाख्याबेन च भावनाप्रतौवे रेवलोषु बारवन्तीयसामभावनाप्रयुक्तेन यागविशेषेष पशुं भावयेदिति बोधः । तस्मात् क्वचिदेकलादिसङ्ख्या विधाने क्वचिच्च मन्त्रादिसम्बन्धविधाने च वाक्यभेदापादनेन प्राप्त कर्मणीव्यत्र गुणपदस्सीपलक्षणत्वावश्यकत्वात् । उभयविधानं दधिद्रव्यस्य इन्द्रियफलस्य चेत्येतयोईयोः पदार्थयोर्विधानम् ।
मनु रेवतीषु वारवन्तीयं कृत्वा यजेवेत्यवेव दक्षेन्द्रियकामस्य जुहुयादित्यत्रापि वाक्यभेदभयात् प्रधानकान्तरविधानमस्वित्यत आह नापीति । गौरवात् प्रधान विध्यन्तरकल्पनागौरवात् कर्मान्तरकल्पनागौरवाच्च । प्रकृतहानेति । अग्रिहोत्रहीमप्रकरणीयत्वेऽपि तद्धानिः। कस्यापि अप्रकृतस्य यागान्तरस्य कल्पना । तयोः प्रसङ्गादिव्यर्थः । मत्वर्थलक्षणेति । दधिहीमयो: सामानाधिकरण्येनान्वयाय दधिमता होमिनेन्द्रियं भावयेदिति मत्वर्थलक्षणाप्रसङ्गादित्यर्थः ।
For Private And Personal