________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः। हारति चावश्यं वक्तव्यम् । अन्यथा नुवादिष्वपि पर्णतापत्तेः । मेयं पर्णता अनारभ्याधौतापि सर्वप्रकतिष्वेवान्वेति,
जुहूकरणकहीमापूर्वम् । काकाार्थफलमाह एवञ्चेति । नान्यति। काष्टान्तरण यदि झुडूः क्रियते तदा सदपूर्व न स्यादितार्थः । एतेन पर्ण मय्येव जुहूः कर्तव्या न काठान्तरण। तब फलश्रुतिस्तु स्तुतार्था न काम्यत्वार्था इति सिद्धम्। तथाच भाष्ये चतुर्थाध्यायटतीयपाद। __ यसा खादिरः सुवी भवति स छन्दसामेव रसनावद्यति । यसा पर्णमयी जुहूर्भवति न स पापं श्रीकं पणोति यस्याश्वत्यौ उपभगवति बनलेवास्यान्नमवरुन्ध यसा वैकलती ६ वा भवति प्रतागासाहतयतिष्ठन्तौतग्रादि श्रुतिविहितेषु खादिरपालाशादिद्रव्ये घु तथा यदङक्त चक्षुरव माढव्यसा बन इति श्रुतिविहिते धनुषोऽञ्जनसंस्कार तथा यत् प्रयाजानुयाजा इज्यन्ने वर्म या एतत् यन्नसा क्रियते वर्म यजमानसा धातृव्यसा अभिभूता भवतीतादि श्रुतिविहिते प्रयाजादिकर्मणि च फलश्रुतीनां पारमार्थिकफलविधित्वं पूर्वपचयित्वा फलश्रुतीनामर्थवादत्वं सिद्धान्तितम् । तथाच सिद्धान्तस्वम् ।
द्रव्यसंस्कारकर्भस परार्थत्वात् फलश्रुतिरर्थवादः समादिति । अतएव पलाशादिकायटितमेव जुबादीनाम् खरूपमभियुक्ता बाहुर्यथा ।
बैकरती भुवा प्रीता प्राश्वत्थी चीपभृन्मता। . ..मुहूः पलाशकाष्ठस्य खदिरस्य सुवोमतः ॥
अवत्तहविरित्यादिदलब्यावाप्रदर्शनायाह अवत्तेति। अवश्यवक्तव्यत्वे हेतुमाछ अन्यथेवि। पर्णतया जुझपूर्व भावयेदित्येतावन्मात्रीतावित्यर्थः। सुवादिष्वपीति । अवायमाशयः । पर्णवया जुह्वपूवं भावयेदितानेन जुहूकरणकहीमापूर्व प्रति पर्णताया निमित्तत्वमवगम्यते। तच निमित्तत्वं केन हारणेति जिन्नासायां हविद्धारणहरिणेतावश्यं वक्त्यव्यम्। तईि हीमापूर्व प्रति इविधारणस्य कारणत्वं हविहारणं प्रति च पर्णतायाः कारणत्वमिति प्राप्तेः खुवादिहोमीयहविचारणं प्रतापि पर्णतायाः
For Private And Personal