________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
58
अर्थसंग्रहः ।
यत्र प्रयोजनवशेन क्रमनिर्णयः सोऽर्थक्रमः । यथाग्निहोत्र जुहोति यवागूं पचतीत्यग्निहोत्रयवागूपाकयोः । अत्र हि यवाग्वा होमार्थत्वेन तत्पाक: प्रयोजनवशेन पूर्व्वमनुष्ठीयते ।
सचायं पाठक्रमाद्दलवान् । यथापाठं धनुष्ठाने क्रमप्रयोजनवाधे पाकस्यादृष्टार्थत्वं स्यात् । न हि होमानन्तरं
Acharya Shri Kailashsagarsuri Gyanmandir
श्रुतेर्बलवत्प्रमाणत्वादितार्थः । विग्रहति । अयमाशयः । ज्योतिष्टोमे ऐन्द्रवायवादिनामक ग्रहेषु अश्विननामा ग्रहस्तृतीयस्थाने पठितः । अतः पाठकमा तृतीयस्थाने तदग्रहणप्रसक्तिः । आश्विनी दशमीग्टह्यत इति श्रुतया तु दशमस्थाने ग्रहणं बीध्यते । तत्रोभयोरेव प्रमाणत्वादेच्छिक कुमप्राप्तौ श्रुतैबलवत्प्रमायतया पाठकुर्म वाधित्वा प्रवृत्तौ दशमस्थान एवासा ग्रहणमिति पञ्चमाध्यायचतुर्थपादे सिद्धान्तितम् । उक्त भाष्यकारादिभिरितिशेषः ।
I
अर्थक्रमं दर्शयति यत्त्रति । प्रयोजनवशेमेति । एतेन श्रुतार्थपाठादिप्रागुक्तकुमप्रमाणगणनायामर्थपदं प्रयोजनपर मिति दर्शितम् । कुमनिर्णय: कुमागमः । उदाहरति यथेति । अग्निहोत्रयवागूपाकयोरिति । प्रयोजनवशेन कुमनिर्णय इतिशेषः । प्रयोजनवशेन कीदृशः कुमोनिर्णेयः किंवा प्रयोजनमितातत्प्रदर्शनाय हेतुमाह तवहौति । हमार्थत्वेन अग्निहोतहोमप्रयोजनकत्वेन । तत्पाकी यवागूपाकः । पूर्व्वम् अग्निहोत्रहोमात् पूर्व्वम् ।
मन पाठस्यापि कुमप्रमाणतया तदवगत होमानन्तरयवागूपाकानुष्ठानेन सह वैकल्पिकत्वमस्त्वितातः पाठकुमादर्थकुममा वलवत्त्वमाह सचेति । चकारात् न केवल श्रुतिमएव पाठकुमाइलवान् अर्थकृमोपीतप्रायाति । तव हेतुमाह यथापाठ होति । पाठमनतिक्रमा | पाठानुसारेणेति यावत् । हि यस्मात् । अनुष्ठाने अग्निहोत्रहोमानन्तरं यवागूपाककरणे । कुमप्रयोजनेति । कुममा अग्निहोवहोमयवागूपाकयी: पौखापयसा प्रयोजनाभावे दृष्टप्रयोजनाभावे । श्रदृष्टार्थत्वम्
For Private And Personal