________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
८६
कर्तुः प्रथमभक्ष इति तु क्रमविशिष्टपदार्थपरम् । एकप्रसरताभङ्गभयेन भक्षणानुवादेन क्रममात्रस्य विधातुमशकात्वात् ।
कल्पनाद्वारा
सेयं श्रुतिरितरप्रमाणापेक्षया क्लवती । तेषां वचनक्रमप्रमाणत्वात् । अतएवाश्विनग्रहस्य पाठक्रमात् तृतीयस्थाने ग्रहणप्रसक्तावाखिनो दशमो ग्टह्यतइति वचनात् दशमस्थाने ग्रहणमित्युक्तम् ।
इति प्रमाणान्तराप्राप्तस्य कुमसे व विधायकत्वमितिभावः । श्रुतेर्द्वितीय प्रकार मुदाहरति वर्षाड़िति । वषट्कची होतेति माधवाचाव्या । प्रथमभच इति ।
माथम्यविशिष्टं सोमभचणमितार्थः । विशिष्टस्यापतत्वादितिभावः चनु मैंतु
'श्रोतुचमसः म ब्रह्मणः प्र यजमानस्य प्रीङ्गातृणामिति श्रुता भचणार्थचमधातु निष्पणचमसशन्दवोधितभचणेन होवादीनां सर्वेषान्नत्विजां यज्ञशेषसोमभक्षणं समाखाया प्राप्तत्वात्तदनुबादेनाप्राप्तस्य कुमस्त्रव विधायकत्वं न विशिष्टविधायकत्वं प्रथमभच sararara ग्रह एकप्रसरतेति । मिलितार्थ विधायकतेतार्थः । तङ्गङ्गभयेन arrao दोष भया ।
श्रयमाशयः । वषट्कर्त्तुः प्रथमभक्त इतासा वषट्कर्त्तृ कतृ ' कप्राथम्य विशिष्टभचणविधायकत्वसम्भच्चे तदेकदेशवषट् कर्तृकर्तृकभक्षणानुवादेन प्राथम्यमावविधाने ऐकप्रसरताभङ्गेन विशिष्टानुवाददोषापत्तिः । तथा प्रथमभत इति समस्तपदसा प्राथम्यविशिष्टभचणविधायकत्वसम्भवे यो भतः स प्रथमतेप्रकाशेन भक्षण मुद्दिश्यापरांशम कुमविधाने मिलितार्थविधायकता हान्या वचनव्यक्तिदयं सम्भवतीति कुममानसा विधातुमशक्यत्वमिति । एवमेव तृतीयाध्यायपञ्चमपादे शास्त्रदीपिका ।
इदानीं श्रुतेर्बलवत्त्वं साधयति सेयमिति । इतर प्रमाणाणि अधादीनि । तेषाम् द्वतरप्रमाणानाम् । वचनकल्पनम् एतत् कृत्वा एतत् कुष्यादिना शुर मापनम् । तारतार्थः । श्रुतेः सवापेचया वलवत्त्वप्रदर्शनायाह अतएवेति ।
For Private And Personal