________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
८२
अर्थसंग्रहः ।
तत्र क्रमपरवचनं श्रुतिः । तच्च द्विविधं केवलक्रमपरं शिष्टपदार्थपरञ्चति । तत्र वेदं कृत्वा वेदिं करोतीति केवलक्रमपरम् । वेदिकरणादेर्वचनान्तरप्राप्तत्वात् । वषट्
तवं प्रवृत्तिप्रमाण प्राप्य विषयत्वात् । अनेषां प्रमाणानां सुदूरनिरस्तत्वाश्च । तस्मादव क्रमनियमोनास्ते वेति सिद्धान्तः ।
षट् प्रमाणाणि नाम्ना निर्दिशति श्रुतार्थेति । aa प्रथमं श्रुतिं निरूपयति तचेति । क्रमपरं वचनं क्रमवाचकः शब्दः । श्रुतिरिति । तथाविधशब्दसा श्रवणमात्रेणैव क्रमप्रतप्रायकत्वात् । erra " यदर्थस्याभिधानं शब्दसा श्रवणमात्रा देवावगम्यते स श्रुतप्रावगम्यत" इति भाष्यकारा आहुः । उक्तलचणां श्रुतिं विभजति तथेति । क्रमपरं वचनच तार्थः । केवलक्रमपरं पदार्थानुवादेन क्रममावविधायकम् । aa प्रमाणान्तरेण कर्म प्राप्तं क्रमस्व प्राप्तस्तव क्रमविशिष्टकर्मप्रतिपादकस्यापि वाक्यसा क्रममात्र विधायकत्वम् । कर्म्मणः प्रमाणान्तरप्राप्तत्वेनाविधेयतथा प्रमाणान्तराप्राप्तस्य क्रमस्व तत्र विधेयत्वात् । तविशिष्टेति । कुमfarष्टपदार्थ विधायक मितार्थः । यत्र पदार्थस्तत्कुमश्चाप्राप्तस्तत्र कुमविशिष्टपदार्थबोधकarrier विशिष्ट विधायकत्वम् । कुमकर्म्मणोर्द्वयोरेवाप्राप्तत्वेन विधेयत्वा
श्यकत्वात् । आवस्योदाहरणमाह तत्र ेति । तयोः केवलकुमपरतद्दिशिष्टकुमपरवचनयोर्मध्ये इत्यर्थः । बेदं कृत्वेति । बेदीनाम दर्भमयं सम्मार्जनसाधनम् । बेदिराहवनीयगाई पतायोर्मध्यवर्त्तिनो चतुरङ्गुलखाता भूमिरिति माधवाचाय्याः । व को प्रतायसा पूर्वकालबोधकतया बेदवेदिकरणयोः पौधापर्यविधायकत्वेन क्रमपरवचनत्वात् श्रुतित्वम् । एवं अथशब्द ततत्रादिशब्दानाम् । ननुसा कुमविशिष्ट विधायकसा केवलकुमपरत्वे कि मानमितात माह वेदिकरणादेरिति । 'वचनान्तरेति । दर्शपौर्णमासयोर्ह विरधिवासीत्तरं बेदिकरणादिविधायक वाक्यप्राप्तत्वादितार्थः । तथाच वेदिकरणादेः प्रमाणान्तरप्राप्तत्वेन विधातुमशक्यतया न विशिष्टपदार्थविधायकत्वम् । किन्त्वदग्धदहनन्यायेन यावदप्राप्तं तावद्दिधीयत
For Private And Personal