________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११
अर्थसंग्रहः ।
पूर्वपूर्वसा सावदशायामेवोत्तरोत्तरस्थापनं कमंगणसा तु पूर्वपूर्व्वभ्यं सदशायामेवोत्तरोत्तरानुष्ठानमिति वैलचखाविशेषपदम् । ननु तथाविधा विततिरङ्ग प्रधानात्मक समुदायनिष्ठा नतु पदार्थनिष्ठा तत्तदेकैककर्माणः पदार्थपदं व्यपदेश्यत्वात् । सत् कथं विततिरूपमा क्रमसा पदार्थविशेषणतया विधानमुक्तमितातः क्रममन्यथा निर्व्वक्ति पौर्वापर्य्येति । पौर्व्वपर्य्यं कस्यचित् कर्म्मणः पूर्व्वकाल कर्त्तव्यत्वं कसाचिदपरकालकर्त्तव्यत्वम् । ननु पदार्थबोधकतत्तद्वाक्येषु क्वचित् क्वचित् क्रमः श्रूयते यथा वषट्कर्त्तुः प्रथमभव इत्यादी अध्वर्युग्टहपतिं दीक्षयित्वा ब्रह्माणं दोचयति तत उद्गातारं ततो होतारमितप्रादौ च । नतु सर्व्वत । एवञ्च तत्तद्वाक्यैकवाक्यतापन्नः प्रयोगविधिः कथं सर्वपदार्थविशेषणतया कुम बोधयेत् । सहि यथाभिहितान्यङ्गानि समीक्ष्य प्रवर्त्तमानोनाधिकम् ब्रूते । ततः क्रमश्रुतिमन्तरेणापि क्रमः प्रमेध एव । श्रुतिवदन्येषामपि क्रमप्रमाणानां सद्भावादिति प्रतिपादयति तचेति । क्रमप्रतिपत्तावितार्थः । षट् प्रमाणामौति । तथाच न केवलं श्रुतिरेव क्रमप्रमाणमधादीनामपि क्रमप्रतिपादकतया सर्व्वत्रैवान्यतमप्रमाणेन क्रमप्रतिपत्तिरावश्यकोति प्रयोगविधिना पदार्थमाaar क्रमो विधीयत एवेतिभावः । afer यानिर्दोशात् क्रमप्रतिपत्तौ प्रमाणान्तराभावप्रतिपादन मुखेन षड़न्यतमप्रमाणाविषयत्वे क्रमप्रतिपत्ति- . र्नास्तीति सूचितम् । यतः पञ्चमाध्यायप्रथमपादे श्रुत्यादोनां क्रमवोधकत्वप्रतिपादनावसरे श्रुतार्थक्रमाबुक्का " अनियमोऽन्यचेति" सूत्रेण यत्र कमप्रतिपादक प्रमाणं मास्ति तत्वानियम इति सिद्धान्तितम् । अतएव तत्सूच यत्रोक्तवक्ष्यमाणनियमकारणाभाव स्तवानियम एव कुमसे प्रति व्याख्यातं पार्थसारथिमिश्रः । तदुदाहरणं यथा । दर्शपौर्णमासयोजमान काण्डे प्रयाजानुमन्त्रणमन्त्रा आम्नाताः । बसन्तमृतूनां प्रौणाभि, ग्रोममृतूनां प्रीणामीत्यादयः पञ्च । तैर्यथाकुमं समिदाद्यामन्वणमस्त्वितिचेन्न । तैत्तिरीयशाखायां वसन्तग्रोभवर्षाशरद्धेमन्तमन्त्राः पठिताः । शाखान्तरे तु व्यवायेनेति पाठकमा सद्भावात् । मन्त्राणामदृष्टार्थतया वसन्तमन्त्रेण aar herचित् प्रयाजस ग्रामन्त्रणेपि प्रयोजनहान्यसिद्धेर र्थक्रमप्राप्य सद्भावात् । प्रतिक्रमास तानुरोधमूलकत्वेन अब च प्रत्यासत्यसङ्गावेन यच्काखागतेन मन्त्रेण समिदनुमन्त्रणं तच्छाखागतैरेव मन्त्रः क्रमेण तनूनपादादयोऽनुमन्त्रनीया
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
८१