SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । क्रियमाणस्य पाकस्य किञ्चिदृष्टं प्रयोजनमस्ति । पदार्थवोधकवाकयानां यः क्रमः स पाठक्रमः । तस्माञ्च पदार्थानां क्रम आधीयते। येन हि क्रमेण वाकयानि पठितानि तेनैव क्रमेणाधीतान्यर्थप्रतायं जनयन्ति । यथाप्रतायच्च पदार्थानामनुष्ठानम्। सच पाठी विविधः । अदृष्टमानार्थत्वम् । अष्टमात्रार्थत्वमवगमयति नहीति। तथाच पञ्चमाध्याय चतुर्थपाद सिद्धान्तसूत्रम् । “क्रमको योऽर्थशब्दाभ्यां श्रुतिविशेषादर्थपरत्वाच्च ।” असार्थः । यः पाठक्रमः सीऽर्थशब्दाभ्यां श्रुत्याभ्यां वाध्यते। श्रुतेर्वाधकत्वे हेतुः श्रुतिविशेषादिति । प्रत्यक्षश्रुतेरितार्थः। पाठादेः श्रुतिकल्पकत्वेपि प्रताक्षश्रुतया कल्पनीयश्रुतेर्वाध: समुचित एबेतिभावः। अर्थसा वाधकत्वे हेतुरर्थपरत्वादिति। सर्वसा वाक्यसा प्रयोजनेच्छया उच्चरितत्वादितार्थः। तथाच प्रथमं हवनीयद्रव्यानिष्पत्ती होमनिष्पत्तिरूपप्रयोजनाभावेन पाकसा निरर्थकत्वमितिभावः । अतएवोक्त मिश्रः । क्रमे श्रुत्यैव विहिते पाठत: कीनु कल्पयेत् । प्रयोजनविरोधे वा कः पाठमनुरुध्यते ॥ हुत्वा हि पचमानसा भबेद्दयमनर्थकम् । पाकचैव यवागूच तो पता जुहुयात्ततः ॥ पाठक्रममाह पदार्थवीधकेति । तत्तत्कर्मवोधतार्थः । तस्मात् तत्तत्कर्मप्रतिपादकक्रमपठितसत्तहाकाात् । पाश्रीयते पौापर्यवोधक श्रुतिकल्पनया कल्पाते । तथाच क्रमपठितवाकामेव पदार्थक्रमप्रमाणभूतपाठक्रमपदार्थ इति सिध्यति । वाकाक्रमेणार्यक्रमकल्पनायां वीजमाह येन हौति। अधौतानि मृतानि । अर्थप्रतायमर्थग्रहम्। यथाप्रत्यय वाकग्रार्थग्रहमनतिक्रम्य । पदार्थानुष्ठान कानुष्ठानम् । तथाच यथा यथा वाकयानि पठितानि प्रयोगबेलायां तथा तथैक नेषां स्मरणम् । यथायथाच वाकासारखं तथा तथैवार्थस्मरणम्। यथायथाचार्थ For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy