________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः ॥
बात् यूपस्थ चादृष्टरूपत्वात् तेनैवोदुम्मरत्वस्य नैराकायम पाहवनीयेनेवाधानस्येति वाथम् ।
यूपस्य केवलाईटरूपत्वाभावात्। तर हि तद्रूपके खादिरसादिकं केवलादृष्टार्थ स्यात् । न च तत्सम्भवतिः। तथा सति, खादित्वाभावे. प्रतिनिधित्वेन. कदरोपादान न स्वात अदृष्टार्थस्य प्रतिनिध्यभावात् । नहि खदिरजन्यमदृष्टं कदरेण नियत इत्यत्र प्रमाणमस्ति । अतएव नादृष्टार्थाना प्रतिनिधिः। तदुताम्-न देवताग्निशब्द क्रियमन्यार्थत्वादितिः ।
इति यावत् । स च संस्कारविशेषः अदृष्ट एवेति भावः। तेनैव संस्कारविशेषरूपयूप. त्वेनैव। नैराका भाष्याकाबाराहित्यम् । पौदुम्बरत्वस्यापि तथाविधसंस्काररूपत्वेन संस्कार विशेषरूपयूपत्वसम्पादनेनैव तस्य फलवत्त्वादिति भावः ।
पत्र दृष्टान्न माह पावनौयनेति । तथाच पाहवनीये जुहोतीति श्रूयते । पाहवनीयः वस संस्कृतवक्रित्वम्। वगितसंस्कार विशेष इति यावत् । स चाहवनीयो वसन्ते ब्रायोज्यौनादीन; ग्रोभे राजन्यः, शरदि वैश्य- इति श्रुत्या प्राधानसाध्याग्रिरूपतया विहितः । तखादाधानसाध्यामित्रमेव पाहवनीयत्वम् । पराधानसाध्यनाया एक वयाविषसंस्काररूपत्वादिवि लभ्यते । एवञ्चाधामस्याहवमीयत्वनिष्पादकतायाः सिद्धतया यथा पाधानविधौ पाधानेन किं भावयेदिति भाव्याकाचा नोत्पद्यते तथा पौटुम्वरत्वस्याकि यूपत्वनिष्पादकतायाः सिङ्गत्वेन सविधावपि प्रौदुम्बरत्वेन किं भावयेदित्याकाक्षा न सम्पन्न नौति भावः।
निराकाञ्चन्त्वाशनानिराकरणे हेतुमाह यूपखेति। यूपत्वस्येत्यर्थः । केवलेति । पदृष्टमाघसंस्काररूपत्वाभावादित्यर्थः। तद्रूपत्वे केवलादृष्टरूपत्वे । खादिरत्वादिकमिति । प्रकृती खादिरत्वं विकृती त्वौटुम्ब रत्वमित्यर्थः । अदृष्टमावसंस्काररूपेण यूपत्वेन पदृष्टस्यैव जन्धमानत्वादिति भावः । तस्येष्टत्वं परिहरति न चेति । कदर: श्वेतखदिरः । कदृष्टार्थस्य प्रतिनिध्यभावे हेतुमाइ नहौति। केवलादृष्टार्थाना प्रतिनिध्यभावे प्रमाणमा तदुक्त मिति। षष्ठाध्यायतीयपाद जैमिनिनेति शेषः ।
देवतेति। देवता च पनिश्च शब्द य क्रिया मेति समाहारबन्धः । देनसागा इन्द्रादे,
For Private And Personal