SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 1. न्यायप्रकाशः । अन्यार्थत्वाददृष्टार्थत्वात्। प्रतिनिधित्वेन चोपादानं कदरादेरुक्त ग्रन्थेषु । तस्मान्न यूपस्य केवलादृष्टरूपत्वम् । अपि तु दृष्टादृष्टसंस्कारगणो यूप इति साम्प्रदायिकाः। एवञ्चौदुम्बरत्वं न यूपमात्रेण निराकाम् । दृष्टसंस्कारस्य प्रकारान्तरेणापि सम्भवात् । अतश्चास्ति औदुम्बरवस्याकादा। विक्रतेरप्यस्ति कथम्भावा अग्ने राइवनीयस्य, शब्दस्य मन्त्रस्य वहिदेवसदनं दामौत्यादः, क्रियायाः समिधी यजति वनूनपातं यजतीत्याद्युक्त कर्मणश्च अन्यार्थत्वाददृष्टमात्रार्थत्वात् न प्रतिनिधिरित्यर्थः । ननु प्रतिनिधिनैयायिकी वाचनिकश्चेति कदरस्थ वाचनिकप्रतिनिधित्वमेव मन्तव्यम्। न देवतानिशब्देति प्रतिषेधस्तु न्यायप्राप्त प्रतिनिधिविषय एव। पतएव मन्त्रप्रतिनिधिनिषेधेऽपि तत्तन्मन्त्राज्ञाने गायत्याः प्रतिनिधित्वं महर्षयः अरन्तीति बदरीपादानं वाचनिकमेव वाच्यमित्यत: कदरस्य प्रतिनिधित्वेनोपादानं न वाचनिक किन्तु मौसादृश्यन्याय. मूलकमेवेत्याइ प्रतिनिधित्वेनेति । ग्रन्थे विति। तथाच कदरस्य प्रतिनिधित्वं न शास्त्रविशेषेषूक्तं किन्तु ग्रन्थक्तहिरेव सादृश्यादुपातमिति भावः । दृष्टादृष्टेति । तथाच काठविशेषनिष्ठ संस्कारविशेष एव यूपत्वम्। संस्कारक कमाईता। सा च पशुबन्धनांश दृढ़त्वं के दनभक्षणादिननितव लत्वादिकच । स एव दृष्ट संस्कारः। यागीपकारकत्वांशे च प्रोक्षणाद्युत्पन्नशुद्धिमत्त्वम् । स एवादृष्ट संस्कारः । अत उक्तं संस्कारगण इतीत्याशयः । एवञ्चेति । यूपत्वस्य दृष्टादृष्ट संस्काररूपत्वे सतीत्यर्थः। यूपमात्रेण यूपमावसम्पादनेन। यदि तु पोदुम्वरत्वस्य यूपस्थानपातित्वेन यूपार्थत्वमेव बुद्धौ विषयीभवतीति न भाव्याकाङ्केति मन्यते तदा येन केनचित् काठविशेषेण पशुबन्धनसम्भवादौदुम्बरोपादानं व्यर्थं स्यात् । यस्य कस्यचित् काठविशेषस्य तदर्थत्वीपपत्तेः । अत औदुम्बरीपादानमौदुम्बर एव पशुबन्धनहारा यागोपकाराय भवति नान्य इति प्रतिपादनार्थमेव । तथा सति अङ्गान्तरवत् यागीपकारस्य भाव्यत्वावगमात किं भावयेदिति भाव्या काडा विद्यत एवेत्याशये नाह दृष्टसंस्कारस्येत्यादि । नन्व स्तु श्रीदुम्बरत्वस्य पशुबन्धनेन किं भावयेदित्याकाला। तथापि विकृतेराकाडा. विरहात् कथमुभया कासरूपं प्रकरणं घटते इत्याशयाह विक्रतेरपौति । ननु प्रकृतिव. दिल ने नैन पाकन धर्मा पासमा निकनेरा काडा शाम्यतीति प्राक प्रतिपादितं तत्कथं विकते. For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy