SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः 1 Acharya Shri Kailashsagarsuri Gyanmandir ८. ३ काङ्क्षा । सा च तदा शाम्यति यदोपकारास्तत्पृष्टभावेन च पदार्था अन्वीयन्ते । न तूपकारमात्रान्वयेन शाम्यति । अतथ यथेन्द्रियभावनायाः करणाकाङ्क्षा दध्नः करणत्वेनान्वये जाते सिहस्य करणत्वानुपपत्त्या होमस्याश्रयत्वान्वयं यावदनुवर्त्तते । न. तु दध्यन्वयमात्रेण निवर्त्तते । श्रश्रयत्वेन गृह्यमाणो होम: राकाङ्गास्तीत्युच्यत इत्यत आह सा चेति । विकृतेः कथम्भावाकाङ्गेत्यर्थः । उपकारा उपकरणानि । तत्पृष्टभावेन तत्सम्बद्ध विशेष जिज्ञासाविषयत्वेन । पदार्थावगतधमाः 1: । पन्वीयन्ते सम्बध्यन्ते । उपकारमात्रान्वयेन विशेषधर्मानवच्छिन्नोपकारसम्बन्धेन । तथाच विक्रतेः कथम्भावाकाङ्क्षया प्रकृतिवदित्यनेन प्राकृतस्य यूपमात्रस्य प्राप्तावपि स च यूप: किंरूप इत्यवान्तराकाङ्गाया यावन्न निवृत्तिस्तावद्दिकृतेराकाङ्क्षा विद्यत एव । विद्यमानायाञ्च तस्य यावता कालेन प्राकृतं खादिरत्वमायास्यति तावत्कालाभ्यन्तरे सन्निहितेन औदुम्बरत्वेन तदाकाङ्गानिवृत्तेः प्राकृतं खादिरत्वं बाध्यत इति विकृत्याकाङ्क्षयैव चौदुम्बरत्वान्वय इति भावः । एतदेव दृष्टान्तोपन्यासपूर्वकं व्यञ्जयति अतश्चेति । उपकारपृष्टभावेन पदार्थान्वयपय्र्यन्तं विकृतेराकाङ्खानुपरमादित्यर्थः । इन्द्रियभावनाया इति । दन्द्रियकामस्य जुहोति श्रुतौ इन्द्रियं भावयेदितीन्द्रियभावनाया इत्यर्थः । करणाकाङ्क्षा केनेन्द्रियं भावयेदिति करपाकाङ्क्षा | अनुवर्त्तत इत्यन्वयः । सिद्धस्य क्रियाभिन्नस्य क्रियाया एव पुरुषसाध्यायाः करणत्वौचित्यादिति भावः । आश्रयत्वान्वयम् आश्रयत्वेनान्वयम् । अनुवर्त्तत इति । तथाच सिद्धरूपयोर्गुणद्रव्ययोः क्रियासम्बन्धेनैव यागान्वयात् केवलयोस्तयो - योगसम्बन्धासम्भवेन तथाविधद्रव्यस्य दध्नः कतमा क्रिया आश्रयभूतेत्यवान्तराकाङ्क्षया सन्निहितहोमक्रियैवाश्रयत्वेनान्वोयत इत्याश्रयत्वान्वयं यावदाकाङ्गानुवर्त्तत एव न पुनस्ततः प्राङ्निवर्त्तत इति भावः । For Private And Personal नवाश्रय काङा होमस्य श्राश्रयत्वेन सम्बद्धत्वमुच्यते तदसङ्गतम् । विधिवाक्ये किं केन कथमित्याकाङ्गात्रियस्यैवाङ्गीकारेण श्राश्रयाकाङ्गाया अनभ्युपेयत्वादित्यत श्राह श्राश्रय
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy