SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८४ www.kobatirth.org न्यायप्रकाश । Acharya Shri Kailashsagarsuri Gyanmandir करणाकाङ्क्षयैव ग्टह्यत इत्युच्यते । न त्वाश्रयाकाङ्क्षा नाम चतुस्ति । एवं विकृतेः कथम्भावाकाङ्गा नोपकारान्ययमात्रेण निव र्त्तते । उपकारपृष्टभावेन यावत्पदार्थान्वयमनुवर्त्तते । प्रतयोपकारपृष्टभावेन गृह्यमाणाः पदार्थाः कथम्भावाकाङ्क्षायैक गृह्यन्ते । तत्र प्राकृताः पदार्थाः कथम्भावाकाङ्क्षया गृह्यमाण अपि न प्रकरणग्राह्याः । प्रकृत्युपकारकतया तेषामाकाङ्क्षा त्वेनेति । गृह्यमाणः सम्बध्यमानः । करचाकाङ्क्षयैवेति । तथाच कतमा क्रिया दक्ष पाश्रयभूतेत्याकाचैव कतमक्रियाश्रितदधिकरणत्वेन इन्द्रियं भावयेदित्याकाशरूपा | ग त्वाकाङ्गान्तरम् । अभिलापमकारमात्रभेदात् । करणसम्बद्ध जिज्ञासाया अपि वरचाकाङ्कात्वाविशेषादिति भावः । उच्यते भस्माभिरिति शेषः । चतुर्थीपाकाञ्चनाभि रभ्युपगम्यत इति नाशङ्कनीयमित्याह न त्विति । अष्टान्तिके बैकृतविशेषधर्मान्वयेऽपि तां रोतिमतिदिशति एवमिति । उपकारान्वयमात्रेण प्राकृतयूपान्वय मात्रेणः । निवर्त्तत इतिः । यूपे पशुं बनीयादित्यादिप्रकृतिविहितयूपादेरतिदेशेन विकृतिसम्बन्धे जातेऽपि न कथम्भावाकाङा निउत्तिरिति भावः । यदि न निवर्त्तते तर्हि कियन्तं कालं यावदस्या अनुवृत्तिरित्यचाह उपकारेतिः । उपकारसम्बद्ध विशेष जिज्ञासाविषयत्वेनेत्यर्थः । यावत्पदार्थान्वयं विशेषषमन्वयपय्र्यन्तमः । तथाच यूपादिसम्बडया कथम्भूते यूपे पशुं बनौयादित्याद्याकाङ्क्षया चौदुम्बरो यूपी भवतीत्यायुक्त चौदुम्बरत्वादिरूपयूपादिगत विशेषधम्मौ यावत्रान्वेति तावन्तं कालं व्याप्य कथभावाकाङ्क्षाया अनुत्तिः । तान्वये जाते तु निवर्त्तत इत्योदुम्बरत्वाद्यन्ववोऽपि कथभावाकाङ्खयैव भवति । कथम्भूते यूपे पशुं बनौयादित्यवान्तराकाङ्क्षाया अपि कथभावाकाङ्क्षात्वाविशेषादिति भावः । एतदेवोपसंहारेण दर्शयति चतश्चेति । ननु यदि प्राकृता यूपादयो वैकता चोदुम्बरत्वादयश्च कथम्भावाकाङ्क्षया गृह्यन्त इति सिद्धान्तसदा चोदुम्बरत्वादीनामिव प्राकृतयूपाtarafप कथं प्रवारणवाद्यत्वं नाद्रियत इत्यस माह तचेति । प्राव्रतवैकृतयोर्मध्ये इत्यर्थः । प्राकृता यूपादयः । प्रत्युपकारकतयेति । यूपादिना कतमं कर्मविशेषमुपकुर्य्यादित्या For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy