________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
भावात्। पौदुम्बरवादयस्तु अन्यानुपकारकतया साकाहाः पनियोजनयूपपृष्टभावेन यावत् खादिरत्वमायाति तावविधी. यन्ते इति युक्तं तेषां प्रकरणग्राद्यत्वम्। उभयाकाहासत्त्वात् । यदि हि यूपपृष्टभावन खादिरलं विहितं स्यात् ततो विकते. राकानाभावात् प्रौदुम्बरत्वं न प्रकरण ग्राह्यं स्यात् । न चैत. दस्ति। चोदकस्य खादिरत्वाविषयत्वात् ।।
ननु यदि यावत् खादिरत्वमायाति तावदेवौदुम्बरत्वं विधीयते तदा लेन खादिरत्वबाधोऽप्राप्तबाधः। तार्तीयबाधवत् ।
बालायाः सन्निहित पक्वत्युपकारक तयैव तेषां तदाकासानिने विकृत्यन्वयपर्यन्नं स्थायित्वा. भावादिस्यर्थः । तथाच उभयाकाहाविरहान प्रकरपणाह्यत्वं प्राकृताङ्गानामिवि भावः ।
बौदुम्बरबादीनां तलक्षणं दर्शयति पौटुम्ब रत्वादयस्विबि । पन्यानुपकारकत्वात् अस्य नुपकारकत्वात्। साकामा पनिवृत्ताकाडाः। तथाच तेषां तदुपकार्यविश्ववियागस्य च परस्पर साकारत्वादुमयाकालापप्रकरण सम्भवतीति भावः । ननु भवन्तु ने साकारा: परन्तु पशुवधनयूपः कथम्भूत इति विकल्याकाळ या प्रलमिल्खादिरत्ववाया. तौति विक्रतेस्त त्राकासाभावात् कथमुभयाकाका सम्भवतीत्यत पाह पनियोजनेति । पाबन्धनत्यर्थः। यूपपृष्टभावेन खूपगतविशेषधर्मविषयत्वेन। मावदिति बावता काले'नेत्यर्थः । खादिरत्वमायाति प्रक्लतिवदित्यतिदेशेनेवि शेषः। तावत् बावल्काखमध्ये इत्यर्थः । विधीयन्त इति चौदुम्बरलादय इत्यन्वितम्। तथाधातिदेशातुल्यताज्ञानाधीनप्रकृतिधर्मोपस्थिन्या खदिरत्नेपिस्थिते विचम्बितत्वम्। पौदुम्वरत्वादीनान्तु साचात्युतिविहितत्वेन सन्निधानेन च ौनोपस्थितिकत्वमित्यौदुम्बरत्वादीनामेवान्वय इति भावः । पतिदेशन विकतो खादिरत्वमपि विहितमित्याशद्धा निराकरोति न चैतदिवि। स्वादिरत्वं विहितं नासीत्यर्थः । चोदकस्य पतिदेवय । खादिरत्वाविषयत्वादिति। वयाच भोदुबरी यूपी भवतीति अतत्वादतिदेशस्य खादिरत्व पर्यनातिदेशे न तात्पर्य मिति भावः । __ चोदकस्य खादिरत्वाविषयत्वादित्यनेनातिदेशस्त्र यत्खादिरतरविषयत्व मोक्तं तवा. शाले नन्विति । सावदेवेति। खादिरत्वप्राप्तः प्रागैवेत्यर्थः। तेन चौदुम्बरत्वेन । तानीयवाधवदिति। तीयाध्यायवतीयपाद “श्रुतिलिङ्गवाक्यमकरण स्थानसमाख्यानां
For Private And Personal