________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
८६
न्यायप्रकाशः।
तथा हि बाधी विविधः, प्राप्तबाधोऽप्राप्तबाधचेति । तत्र तार्तीयबाधोऽप्राप्तबाधः। तत्र हि यावदुर्बलेन प्रमाणन विनियोगः कर्तुमारभ्यते, तावदेव प्रबलप्रमाणेन विनियोगः क्रियते इति तदोधितेनेतरबाधोऽप्राप्तबाधः । दुर्बलप्रमाणस्थाप्रवृत्तवात् ।
समवाये पारदौर्बल्यमर्थ विप्रकर्षान" इति सूत्रेण दुर्बलप्रमाणावगतस्य बलवत्प्रमाणेन घी बाधः स तातोयबाधः। स यथा अप्राप्तबाधस्त इदित्यर्थः ।
ननु बाधी नाम व्यवहारप्रतिबन्धः। यथा शुक्ति कात्वज्ञानन रजतत्वज्ञानस्य व्यवहार. प्रतिबन्धो रजतत्व ज्ञानस्य बाध उच्यते। तदानौं रजतमहमद्राक्ष मिति रजतत्वज्ञानव्यवहाराभावात् । तस्मादनुपस्थितस्य व्यवहारासम्भवेन कथमप्राप्तस्य बाधः सम्भवेत् । सम्भवे. ऽपि वा सानीयबाधस्थाप्राप्तबाधत्वे किं मानमिति जिज्ञासायां बाधस्स हैविध्य तानीयबाधसामाप्तनाचतच प्रतिपादयति तथाहौति । अप्राप्तवाध इति। प्राप्तत्वं व्यवहार्यतया प्रमाणविशेषप्रतोसत्वम्, न त्वत्यन्तभवृत्त त्वम्। व्यवहाररूपफलपर्यवसानाभावात् । पप्राप्तवं प्रमाणविशेषाप्रतीतस्य व्यवहार्यतया प्रतीतत्वम् । एवञ्च व्यवहार्यतया प्रमाणविशेषप्रतिपनार्थस्य व्यवहारप्रतिबन्धन प्राप्तबाधः। अप्राप्तवाधस्तु प्रमाणविशेषापतिपत्रस व्यवहार्यतया प्रतीतार्थस्य व्यवहारप्रतिबन्धनम् ।
तार्तीयबाधस्याप्राप्त बाधत्वमिदानौं दर्शयति तत्र ति । तयोईि विधयोधियोर्मध्ये इत्यर्थः । तात्तीयबाधस्याप्राप्त बाधत्वं साधयति तत्र हौति । प्रबलेन प्रमाणे नेति । पूर्वपूर्वप्रमाणेनेत्यर्थः। विनियोगः क्रियते इति । खबोधितार्थोऽनुष्ठाप्यत इत्यर्थः । सदबोधितेन प्रबलप्रमाणबोधितेन। स्वरवाधी दुर्बलप्रमाणबोधितार्थस्य बाधः । अप्रवत्त. त्वादिति । प्रमाणतयेति शेषः । तथाच प्रथम लिनादिदर्शनेन इन्द्रीपस्थानादिरूपार्थ. विशेषस्य व्यवहार्यतया प्रतीतावपि गाई पत्यमुपतिष्ठेदिति श्रुत्या तत्र तत्र लिमादीनां प्रमाणामासौ करणात् तत्प्रतीतार्थस्य वास्तविक प्रमाणप्रतिपनत्वाभावात् नस्प व्यवहारनिरी. धनमप्राप्तबाध एव । प्रमाणविशेषाप्रतिपन्नस्य व्यवहार्यतया प्रतीतस्य यो व्यवहारनिरोधस्तस्यैवाप्राप्तबाधत्वाङ्गीकारात् ।
यत्र तु सामान्यशास्त्र प्राप्तस्य विशेषशास्त्र प्राप्न बाधस्तत्र प्राप्तबाध एव । तत्र हि विशेषज्ञास्त्रेण सामान्यशास्त्रं नाप्रमाणी क्रियते। सामान्यशास्त्रस्य बहुविषयतया विशेष.
For Private And Personal