________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
प्राकृतस्य त्वङ्गस्य विकतौ चोदकप्राप्तस्य प्रत्याम्नानात्, अर्थलोपात्, प्रतिषेधाहा यो बाधः स प्राप्तबाधः । यथा प्राकतानां कुशानां, प्रतिकूलशरानानात् । यथा वा अवघातस्य कृष्णले, वैतुष्यरूपप्रयोजनलोपात्। यथा वा पित्रेष्टौ होटवरणस्य, न
शास्त्र विषये विधायकत्वावश्यकत्वेन प्रमाणत्वाङ्गीकारस्थावश्यकत्वात् । अतोऽसौ बाधी व्यवहार्यतया वास्तविक प्रमाणविशेषप्रतिपनार्थस्य व्यवहारप्रतिबन्वरूप एव भवति । परन्तु सामान्यशास्त्रात् व्यवहाय्यतया प्रतीतस्यार्थस्य व्यवहार्यताप्रतीतेरेव भान्तित्वकल्पनया व्यवहार प्रतिबन्धी विशेषमास्त्र र क्रियते। न तु सामान्य शास्त्रस्य प्रमाण ताबद्धर्धान्तिवमुत्पाद्यते । अग्राप्तबाधस्थले तु प्रापक प्रमाणस्य प्रमाणताबुद्धेरपि भान्ति त्वं कल्प्यत इति विशेषः । तस्मादयं प्राप्त बाध एवं । एवमन्यत्रापि बाधस्य प्राप्तबाधत्वमप्रापबाधत्वच्चोहनीयम् ।
मन्वेवं लिङ्गादीनामप्यन्यत्र प्रमाणत्वाइौकारस्यावश्यकत्वात् कथं श्रुत्यादिना तेषामप्रमाणीकरण सम्भवतीति चेन्न। यन्मन्त्रीयलिङ्गं श्रुत्या प्रमाणाभासीक्रियते सन्मन्त्रलिङ्गस कुत्रापि प्रमाणत्वान गौकारात् । मन्त्रान्स रीयलिङ्गान्तरस्य तु श्रुतिविरोधाभाव प्रमाणत्वागोकार चतिविरहात्। सामान्यशास्त्रस्य तु विशेषशास्त्रेणाप्रमाणीकृतत्वे अन्यत्रापि तदादरणानुपपत्तिरिति विस्तरः ।
एवं सति वैवसान प्राक्ताङ्गबाधस्य प्राप्त बाधत्वमेव घटते इत्याह प्राकृतस्येति । चोदकप्राप्तख अतिदेश प्राप्तस्य । प्रत्यामानात् प्रकृती यदुपदिष्टं तहिपरीतधर्मिणी विधानात् । अर्थलीपात् प्रयोजनाभावात् । प्रतिषेधात प्रकृत्युपदिष्टधर्मिविशेषस्य निषेधात् । क्रमेणोदाहरति यथेति । प्राकृतानां कुशमयं वहिरिति प्रतापदिष्टानाम्। प्रतिकूले ति । शरमयं पहिरित्यनेन विकताव पदिष्टानां कुशविपरीतानां शराणां विधानादित्यर्थः । इदं प्रत्यामानादित्यस्योदाहरणम् ।
द्वितीयस्थीदाहरणमाह यथा वेति । अवघातस्येति । प्राजापत्यं चरु निर्व पत् शतकणलमायुष्काम इति श्रूयते । तत्र कणलं ते अपयतीति प्रत्यक्ष श्रुत्या आपण विधानात् थपणीयानामवघातादिकं प्रकतितः प्राप्तम्। तच्च कर्तव्यं न वेति संशये दशमा. ध्यायपथमपाद कलिष्व वघातादेरतिदेशप्राप्तस्य वैतुष्यरूपप्रयोजनाभावादननुष्ठानम् । अपणस्य तु प्रत्यक्ष युत्या बोधितस्यानुष्ठानमेवेति सिद्धान्तितम् ।
वतीयस्थोदाहरणमाह यथा वैति । पिष्टाविति । महापिटयजे इत्यर्थः । तवे.
For Private And Personal