________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाश:।
न पदार्थमात्राणामिति युक्तः प्रथम प्राकमाङ्गसम्बन्धः। तबब म विक्कतौ प्रकरणं विनियोजकम् ।
यतु विक्लत्तौ पालताङ्गानुबादेन विधीयते यथौदुम्बरो यूपी भवतीति यूपानुवादेनौदुम्बरत्वम्, तत्प्रकरणाच्यते । मनु न तत्प्रकरणादृह्यते, प्रक्रियात्वात्। क्रियाया एव प्रकरणग्राह्यत्वादिति चेत् सत्यं, तथापि तावविधीयमानस्यौदुम्बरत्वस्यास्त्येवाकाला किं भावयेदिति । न च यूपानुवादेन तस्य विधीयमान
दिनि क्रियापकारविषयिषी पाकासा। जायत इति शेषः । पदार्थमात्राणां क्रियाजुछानपकारतरपदार्थानाम् । आकाङ्गत्यनुषङ्गाः। तथाच कथं कुयादिस्याकाखायो याप्रतीभिः क्रियाभिर्विवतेनिःशेषः प्रकारोऽवगम्यते तावतीनामेवान्वयो युक्तः। स च प्रथमं मालताङ्गसङ्घसम्बन्धादेव भवति। उपहोमादिभिर्दिवाभिः क्रियाभिर्विक्रते: प्रकार. विशेषी नावगम्यते प्रधानरूपस्यैव ज्ञानाभावात् । पत्तये न तासां प्रथममन्वय इति भावः । उपसंहरति सतश्चति ।
क्वचित् विकतावपि प्रकरणमस्तोत्याह यत्त्विति। विधीयत इत्यनेनान्वितम्। प्राक्क. तेवि। पतिदेशप्राधप्राकृताङ्गानुवादेनेत्यर्थः । नत् विमित्याच यति। यूपानुवादन प्रकृतिप्राप्तयूपोद्देशेन। प्रकरणात् उभयाकाडावशात् । प्रकतावादुम्बरवाभावात् प्रकृतिवदित्यतिदेशेन पौदुम्बरत्वापाने विकते सदाकाचाया पवण्याङ्गीकार्यत्वात् चौदुम्बरव. खोपकाया काहाया आवश्यकत्वाचेति भावः । प्रकरणं क्रियाया एक विनियोजकमिति खोनिविरुद्धत्वादेतदसतमित्याशङते बञ्चिति । क्रियाया एपेति । कथं कुयादिति क्रियाप्रकाराकाडया बौदुग्धरत्वान्चयासम्भवादोदुम्वरत्वग्रहपीपयोगिनी विकवेराकाशा नास्थेवेति भावः।
सत्यमिति वक्तुमईसौत्यर्थः । तावच्छन्द पौटुम्बरवस्थेत्यनन्तरं योग्यः । पौदुम्बरत्वस्थ निराकाजत्वाशकां निराकरोति न चेति । यूपस्य यूपत्वस्य । अदृष्टरूपत्वात् केवलादृष्टसंस्काररूपत्वात् । मथाच संस्कृत काष्ठविशेषत्व यूपत्वम् । काष्ठविशेषगतसंस्कारविशेष
For Private And Personal