SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir विततिषु चोदकेनापि प्राप्तिसम्भवेन हिरुक्तत्वायत्त। किन्तु प्रकृतिषु। तदुक्तम् - प्रकृतौ वा अद्विरुक्तत्वादिति । पत्र विक्कतिर्यतोऽङ्गानि गृह्णाति, मा प्रकृतिरिति न प्रकृतिशब्देन विवक्षितम् । ग्राहमेधीये पर्णताया अप्राप्तिप्रसङ्गात् । नहि गृहमेधीयात् काचन विकृतिरङ्गानि गृह्णाति, मानाभावात् । किन्तु चोदकाद्यत्राङ्गाप्राप्तिस्तत्कम्म प्रकृतिशब्देन विवक्षितम् । कथं न सर्वक्रतुगामित्वमित्यत आह विकृतिष्विति। चांद केनापि अतिदेशविधिनापि । हिमता वेति । पर्णता विधेः प्रकृतिविकृतिसाधारणत्वे, विकतौ प्रकृतिधर्मातिदेशेन सकतप्राप्तिर्विधिनापि सक्कदिति बिरुतत्वापत्तेरित्यर्थः। परिशेषादिधेः प्रकृतिमात्रविषयलभवेत्याह किन्विति। पत्र मौमांसाढतीयाध्यायषष्ठपादसिद्धान्त सूत्रं प्रमाण मुद्धरति तदुक्तमिति । तत्र हि यस्य खादिरः सुवो भवति. यस्य पर्णमयी जुर्भवतीत्यादिश्रुतेः किं प्रकृतिमात्रविषयत्वमुत प्रकृतिविकत्यु भयविषयत्वमिति सन्दे हे “सर्वार्थमप्रकरणा दिति सूत्रण प्रकरणाभावात् सर्वविषयत्वमेवेति पूर्व पक्षयित्वा "प्रकृतौ वा अहिरुताला” दिति सूत्रण विरुक्तत्वापस क्या प्रकृति विषय त्वमवेति सिद्धान्ति तम् । प्रकृतिं लक्षयितुं परोक्त लक्षणमादौ निराकरीति अत्रेति । विततिरिति । यती यस्मात्कर्मणो विकृतिरङ्गाणि ग्रहाति प्राप्नोति सा प्रकतिरिति प्रकृति शब्देन विवक्षित नेत्यर्थः। तत्र हेतुमाह गृहमेधीय इति । गृहमेधीयो यागविशेषः । तत्र पर्णताया जुखाः पर्णमयत्वस्याप्राप्तिप्रसङ्गादित्यर्थः । भवन्मते तस्य प्रकृतिलक्षणानाक्रान्सत्वादिति भावः। प्रकृतिलक्षणानाक्रान्तत्वं साधयति नहीति। मानामावादिति । तथाच विकृतिविशेषस्य हमेधी याङ्गग्रहणे प्रमाणाभावात् गृहमेधौयस्य निरुक्तप्रवतिलक्षणाना. क्रान्तत्वेन प्रकृतिविषयतया सिद्धान्ति तायाः पर्णमयोश्रुतेर्ट हमेधौययागविषयत्वं न सम्भवतौति भावः । ___ तर्हि किंलक्षणा प्रततिरित्यवाह किन्विति । चोदकात् प्रतिदेशात् यत्र कर्मणि अङ्गाप्राप्ति: अङ्गानामुपस्थितिन भवति इत्यर्थः । वत्र सर्वेषामङ्गानामुपदेशादेवीपस्थितिरिति भावः । तेन प्राथमिकविधिप्रतिपादितसमग्रेतिकर्तव्यताकास्वं प्रकृतिलमिनि For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy