________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
ब्राह्मणवाक्यापेक्षया मन्त्रपाठस्यान्तरङ्गत्वात् । ब्राह्मणवाक्यं हि प्रयोगाद्दहिरेवेदं कर्त्तव्यमिताववोध्य कृतार्थम् । मन्त्राः पुन: प्रयोगकाले व्याप्रियन्त । अनुष्ठानक्रमस्य स्मरणक्रमाधीनत्वात् तत्क्रमस्य च मन्त्रक्रमाधीनत्वात् । अन्तरङ्गोमन्त्रपाठइति ।
८७
पौर्णमासाचा प्रती भवतीति । एवञ्च ब्राह्मणपाठक्रमादग्रौषोमीयसेाव प्रथममनुष्ठेयत्वमस्तु मन्वत्राह्मणपाठयोः क्रमत्वाविशेषादितात श्राह सचायमिति । वलीयस्त्व हेतुमाह अनुष्ठान इति । अन्तरङ्गत्वादिति । प्रयोगसनिहितत्वादितार्थः । एतेन ब्राह्मणसा बहिरङ्गत्वं प्रतिपादितम् । तत्रादौ ब्राह्मणा वहिरङ्गत्वं युक्तप्रा साधयति ब्राह्मणवाका' होति । प्रयोगाद्दह्निः प्रयोगात् प्राक्काले । एवकारेण प्रयोगदशायां नाख्यसा ब्यापार इति दर्शितम् । अववोध्य कर्त्तव्यताज्ञानमुत्पाद्य । कृतार्थं निष्पादितखप्रयोजनम् । तथाच विधिवाकासा कर्त्तव्यताज्ञानीत्पादनेक प्रयोreader पुरुषer तथाविधज्ञाने तेनीत्पादिते कर्मानुष्ठाने प्रवृत्तिर्भवतीतानुष्ठानात् प्रागेव विधेः सिद्धप्रयोजनकतया विरामी विरतसा चानुष्ठानबेलायां व्यापाराभावः सुगम एवेतप्राशयः । sarat मन्त्रस्यान्तरङ्गत्वेयुक्तिमाह मन्वाः पुनरिति । प्रयोगति अनुष्ठानवेलायां व्यापारवन्तो भवन्तीतार्थः । तत्र साधकमाह अनुष्ठानेति क्रमेणानुष्ठान से प्रतार्थः । खारणकुम: कुमेण मन्त्रार्थस्मरणम् । तदधीनत्वात् तत्प्रयोज्यत्वात् । तथाचोक्तम् ।
लभ्यतेऽर्थस्य तिष्टा मन्त्री धारयतस्तिड ।
मतिः प्रयोगार्था प्रयोगाच फलोदयः ॥
For Private And Personal
तत्कुमसा मन्यार्थमर कुमसा । मन्त्रकुमेति । कुमेण मन्वपाठाचीनत्वादितार्थः । तथाच कुभेण मन्त्रपाठात् कुमेणैवार्थकारणं तमाश्च क्रमेण कर्मानुठाममिति प्रयोगदशायामेव मन्त्रमा स्वार्थसारयाख्यव्यापारद्वारा सन्निधानमिनिभावः ।