________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
८८
अर्थसंग्रहः । - प्रयाजानां समिधो यजति तनूनपातं यजतोतेवं विधिकमायः क्रमः स ब्राह्मणक्रमात् यद्यपि ब्राह्मणवाक्यान्य) विधाय कृतार्थानि तथापि प्रयाजादीनां क्रमस्मारकान्तरस्थाभावात्तानाव क्रमस्मारकत्वेन स्वीक्रियन्ते ।
उपसंहरति अन्तरङ्ग इतौति। इति उक्तयुक्तेरन्तरङ्गी मन्त्रपाठ इतार्थः । तथाच पञ्चमाध्यायप्रथमपाद सिद्धान्तसूत्रम् ।
मन्वतस्तु विरीधे समात् प्रयोगरूपसामर्थात् तस्मादुत्पत्तिदेशः । असपार्थ: ।-मन्त्रसा ब्राह्मणेन विरोधै मन्त्रीवलीयान् । कुतः प्रयोगरूपसामात् । प्रयोगाय मन्त्रस्य रूपसामर्थात् अर्थप्रकाशनसामयात् । तस्मादुत्पत्तिर्दशः कर्मोत्पत्तिप्रयोजकः । एवमेव भाष्याशयः । अतएव शास्त्रदीपिका ।
नैवं स्म तिकभणैव ह्यनुष्ठानकमी भवेत् । स्मारकक्रमतत्रापि यतीनां कम इष्यते ॥ मन्त्रावानन्धकार्यत्वात् म ताथा विधयः पुनः ।
विधिनैव कृतार्थत्वान्नावश्य स्मारका मताः ॥ ब्राह्मणपाठमुदाहरति प्रयाजानामिति। यः कुम इतानेभान्वितम्। इतावमितानेन इड़ी यजति वर्हिर्यजति स्वाहाकार यनतीतेषां ग्रहणम्। विधिपाठकमात् कमपठितविधिवाकयात् । ननु ब्राह्मणानां प्राक्काल एव कर्तव्यता वोधसम्पादनोपक्षीणतया वहिरङ्गाखानानुष्ठानकुमप्रामाण्यमितात अाह यद्यपौति । अर्थ खविधेयम्। विधाय कर्तव्यतयावयोध्य। कमस्मारकान्तरमाति। कमवोधकश्रुतग्रादिप्रमाणसेवार्थः। तान्येव समिधो यजतोतयादिविधिवाकाान्येव । कुमस्मारकत्वेनेति। प्रयोगप्राक्काले तेषां कमिकवाकाामामन्यवीधदशायां यत् काणां कमकर्त्तव्यताज्ञानं तमन्यसंस्कारद्वारण कर्मणाम् कमकर्त्तव्यताम तिजनकत्वेनेतार्थ.। तथाच मन्त्रव्राह्मणयोः कुमकर्त्तव्यताज्ञानजनकत्वाविशेषेपि प्रयोगान्तरङ्गवहिरङ्गत्वाभग्रां वलावले वोद्धव्ये ।
For Private And Personal