________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चायप्रकाशः।
भावनाक्षेपसम्भवे तहाचकत्वमपि न स्वात्। किञ्च भावनाया न केवलं कचैव सम्बन्धः । कारकान्तरेणापि सम्बन्धात् । अतः सा न झटिति कर्तारमाक्षिपेत् विशेषाभावात्। कर्त्ता तु भावनयैव सम्बद्धो न कारकान्तरेण । गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात् स्यादिति न्यायात् । अतः स झटिति तामाक्षिपेदिति स एवाख्यातवाच्यः । मावना तु पाक्षेपलभ्यैव किन स्यात् ।
किञ्चैवं तृतीयादिविभतीनामपि करणादिवाचकत्वं न स्वात्। तेषामपि कर्तृवदाक्षेपलाभसम्भवात् । किञ्च यदि
-
-
-
युक्ताम् । तहि यथा भवन्मते कर्तुराख्यातवाच्यभावमया पारपसम्भवे पाख्यातस्य कत. আজলানীকাঘায়ুনঃদি মালায়া আল্লামালা আঘৰ আৰাময় भावनावाचकत्वानजीकारोऽपि सम्भवतीत्याह तथा सतीति ।
पत्र विनिगमनामा किञ्चेति। सा भावना। विशेषाभावादिति । कर्तुमटित्याक्षेपे विशिष्टप्रमाणाभावादित्यर्थः। कत्तु: कार कान्तरसम्बन्धाभावे हेतुमाइ गुणानामिवि। गुणानामप्रधानानां पराईत्वात् प्रधानककारकत्वात् पसम्बन्धः परस्परं नान्वयः । समत्वात् परस्परं गुणप्रधानभावाभावादित्यर्थः। तथाच सर्वेषां कारकाणां क्रियामात्रसापेवत्वेन क्रियामात्रोपकारकत्वात् परस्परं गुणप्रधावभावाभावाच्च न करी कारकैण कारकान्तरं सम्बध्यत इति भावः । पत इति । कर्तर्भावनामावसम्बन्धादित्यर्थः । स कर्चा । तो भावनाम् । स एवेत्येवकारेण भावना नाख्यातवाच्येति दर्शितम्। पाख्यातलभ्या कर्तृकताकर्षणादवगम्या ।
यदि भावनया आपसम्भवादाख्यातस्य कर्तवाचकत्वं नाभिमन्यते तदा कर्तुरिव करणादीनामपि तयैवापसम्भवात् बतौयादीनामपि करणादिवाचकत्वं नागौक्रियतेत्याह किषेति । एवमिति । कर्तृकारकस्य भावनादेपलभ्यत्वे सतीत्यर्थः । कत्तुंः शब्द. बालवाभावे पाख्यात कवचमलभ्यभकत्वमपि कन्वयि न स्यात् । तथा सति एकलसहयायाः कपरिच्छेदहारा यागाप्रत्याभिषानमसमा स्थादित्येव दूषणमा विवेति ।
For Private And Personal