________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
४८
न चामूर्तीयास्तस्याः कथं यागाङ्गत्वमिति वाच्यम्। कर्तृपरिच्छेदद्दारा तदुपपत्तेः। कर्ता चाक्षेपलभ्यः । आख्यातेन हि भावनोच्यते । सा च कर्तारं विनानुपपन्ना तमाक्षिपति ।
ननु किमित्येवं वर्ण्यते आक्षेपलभ्यः कर्तेति | आख्यातवाथ एव किं न स्यात् । आख्यातश्रवणे भावनाया इव कर्तुरपि प्रतिपत्तेः। न च भावनयैवाक्षेपसम्भवे किमिति तहाचकत्वं कल्पनीयमिति साम्प्रतम् । तथा सति आख्यातवाच्यकचैव
अवैव यजेतेति पद एकपदश्रुत्युदाहरणं दर्शयति एकपदेति । एकपदं यजतेति तिङन्तपटं तद्रूपया श्रुत्या। यागाङ्गत्वम् पाख्याताभिहितसङ्ख्याया इत्यनुषङ्गः ।
अमूर्तीयाः सङ्ख्याया यामागत्वानुपपत्तिशङ्कामपाकरोति न चेति। अमूर्तायाः गुणपदार्थत्वेन मूर्तिरहितायाः । तस्या एकत्व सङ्ख्यायाः। कथमिति । अमूर्तस्य वस्तु नः खातन्त्रप्रण विनियोगासम्भवादिति भावः। यागाङ्गत्वं यागोपकारकत्वम् । निराकरणे हेतुमाह कत्तुपरिच्छेदेति । कतुरितरव्यावर्तनहारणेत्यर्थः । सदुपपत्तेः यागाङ्गत्वीपपत्तेः। तथाच यथा एकत्वपुंस्त्वावच्छिन्नः पशु: करणं, तथा कर्माप्येकत्वावच्छिन्न एवेति भावः। स एव यागस्य, बहुक त कत्वन्तु विशेषविधिमहिम्नैव । ___ननु वाक्ये कर्तृपदाश्रवणात् एकत्व सङ्ख्यायाः कथं तत्परिच्छेदकत्वसम्भव इत्यत आह की चेति। आक्षेपेति । आक्षेपेण आकर्षणेन सभ्यः प्राप्य इत्यर्थः । क: कर्तारमाक्षिपेदित्यवाह श्राख्यातेन हौति। सा भावना। कर्तारं विमेति । पयमाशयः । भावनाकतिः सा च चेतनव्यापारविशेषरूपा। अतः स्वाश्रयचेतनसाकाङ्गत्वेन शाब्दी याकासा शब्दनैव प्रपूर्यत इति न्यायात् यावत् कर्ता नोपादौयते तावदाख्यातीपस्थापितापि भावना वाक्यार्थपरिसमाप्तिमपारन्तीक कारमध्याहारयत्येवेति भावनैव कर्तारमाकर्षतीति ।
ननु कर्तुर्नाक्षेपलभ्यत्वं किन्तु श्राख्यातवाच्यत्वमेवेत्याशश्ते सन्विति । पाख्यातवाच्यत्वे हेतुमाह आख्यान श्रवण इति। कर्तुरपीति । यत् यस्माच्छब्दान्नियमतः प्रतीयते तत्तस्य वाच्य मिति नियमादिति भावः । आचपादेव कर्तुत्भसम्भवे कथमाख्यातस्य तापकल. कल्पनागौरवमित्या शशां निराकरोति न चेति। साम्प्रतमित्यनेनान्वितम् । साम्पत
For Private And Personal