________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकागः।
-
की न वाचः स्थात् कथमेकत्वं तेनान्वियात् । नहि शाब्दमयाब्देनाग्वेतीति युक्तम्। अन्यथा जहादिलोपप्रसङ्गः । किञ्च देवदत्तः पचतीति सामानाधिकरसं न स्यात् । नहि केवलं भावनावाचकस्याख्यातस्य देवदत्तपदेन सामानाधिकरण्यमुपपद्यते । एकार्थनिष्ठत्वाभावात् । कर्तृवाचकत्वे तूपपद्यत एव ।
लः कर्तरीति व्याकरणस्मृतिविरोधस्तु कर्तुरनभिधेयत्वे कन्वये बाधकमाइ नहीति । शाब्दं शब्दादुपस्थितं वस्तु पशाब्देन अर्थाक्षिप्तेन पदायन पन्वेति पन्वयमहमि इति न युक्तमित्यर्थः। अन्यथेति । शाब्दस्याशाब्देनान्वयाभ्युपगमे इत्यर्थः। जहादीनामित्यादिपदादनुषनपरिग्रहः ।
तथाच विकृतिषु प्राकृतमन्ने फ्यमाने यत् यत् पदमसमवेतार्थ तत्परित्यागेन समवेतार्थपदपरिकल्पनमूहपदार्थः । अनुषङ्गोऽपि वाक्यान्तरे जनितान्वयबोधस्य पदस्य वाक्यान्तरे अन्वयार्थानुसन्धानम् । एवञ्च जहस्थले विकृतौ यत् यत् पदमसंलनार्थ तत्तत्पदपरित्याग एवा। संलग्रार्थकपद कल्पनन्तु न स्यात् । तत्पदार्थस्य अशाब्दत्वेऽपि पाक्षिप्तत्वेन वाक्यघटकपदार्थस्वान्वयसम्भवात् एवमनुसङ्गस्थालेऽपि वाक्यान्तरीयपदार्थखोपखितत्वेन वाक्यान्सर तत्पदान्वयमन्तरेणापि तदाक्यघटकपदार्थस्यान्वयसम्भवात् तत्पदस्यान्वयानुसन्धानमपि नावश्य कमिति भावः । कर्तुराक्षेपलभ्यत्वे दूषणान्तरमा किञ्चेति । देवदतः पचतीति । इति पत्र । देवदत्तपदा त्यातपदयोरिति यावत् । सामानाधिकरण्यं विभिन्नरूपेणैकार्थबोधकत्वम्। सामानाधिकरण्यानुपपत्तौ हेतुमा एकार्थेति । एकार्थबोधकत्वाभावादित्यर्थः । यदि देवदत्तपदस्य देवदत्तत्वेन देवदत्तबोधकत्वम्, पाख्यातस्य कर्तृत्वेक देवदत्त बोधकत्वं स्यात्तदैव सामानाधिकरण्यं स्यात् । इह तु देवदत्तपदस्थ देवदत्तबोधकलम् पाख्यातस्य तु भावनाबोधकत्वमिति विभिन्नार्थकत्वात् सामानाधिकरण्यं न स्यादिति भावः ।
यजेतेल्यत्र कर्तुराख्यासवाच्यत्वानङ्गीकार कसरि वाच्ये आख्यातानुशासन विरुध्येतेत्याच लः कर्तरीति। यद्यपि सः कर्मणि च, भावे चाकर्मकेभ्य इति पाणिनिसूत्र, तथापि कर्मणि चेति चकारण कर्तरि कदिति पूर्वसूत्रात् कर्तरोत्यस्यानुहत्तेः कर्तरि कर्मणि चेत्यवश्यवक्तव्यत्वात् लः करोति वक्तव्यम् । स इति ललिङादीनां दशानामाद्यक्षरमारयणेम सहशकस्य साधारणी संश। पायहरमात्रग्रहणात् ल इति प्रथमाबवच.
For Private And Personal