________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
१४५
शास्त्रस्य पाक्षिकाप्रामाण्यात् । नानुयाजेषु येयजामह इत्यस्यानुष्ठाने नानुयाजेष्वित्यस्य प्रामाण्यं सम्भवति । व्रीहिशास्त्रस्यानुष्ठाने यवशास्त्र सेव । हिरदृष्टकल्पना च स्यात् । विधिप्रतिषेधयोरपि पुरुषार्थत्वात् । श्रतो ना
कल्पनया तज्जन्यप्रतीतेर्मिंध्याप्रत्ययत्व स्वाङ्गी कर्त्तव्यत्वात् पचे तत्प्रामाण्यस्योन्नोव - htener प्रमत्तगीतत्वासम्भवाञ्च । wara faneer प्रामाण्यपरित्यागादिदोषाष्टकदुष्टत्वमुक्तम् । अत्र दशमाध्यायाष्टमपादे षोड़ शिग्रहणाग्रहणाधिकरणे भाष्यम् । ननु परस्परविरुद्धौ विधिनिषेधौ न सम्भवतः । उच्यते, वचनप्रामाण्यात् प्रतिषेधो विधिं वाधित्वा भविष्यति, विधिरपि प्रतिषेधम् । न अन्या गतिरस्तौति पचे मिथ्याप्रत्ययः कल्पयिष्यते इति ।
नतु विकल्प एवास्तामलं नञः पय्र्यं दामलक्षणयेतात ग्रह सच न युक्त इति । प्रयुक्तत्वे हेतुमाह विकल्प इति । शास्त्रer विधे निषेधसा च । पाचिकेति । विधेः पालनपचे निषेधसा, निषेधपालनपक्षे च विधेरप्राण्यापत्तेरित्यर्थः । युगपदुपसंहारासम्भवएव एकतराप्रामाण्यहेतुरित्याह नहीति ।
जामहमित्या
नानुयाजेष्वित्यसा
तथाचोक्तम् ।
येयजामहं करोतीतिवाक्यार्थस्ा ।
इदमुपलक्षणम्, एवं
पालनेपि येयजामहमित्यस्य प्रामाण्यं न सम्भवतीत्यपि द्रष्टव्यम् ।
प्रमाणत्वाप्रमाणत्वपरित्यागप्रकल्पनात् ।
तदुज्जीवनहानिभ्यां विकल्प चाष्टदोषता ॥
यवै यजेतेति
एकतराप्रामाण्यं दृष्टान्तमाह व्रीहीति । व्रीहिभिर्यजेत श्रुतिविहितव्रीहियवो वैकल्पिकत्वसा सिद्धान्तितत्वादितिभावः । यवशास्त्रसेप्रवेति, arrateप्रयोगे यवशास्त्रस्याप्रामाण्यं यवप्रयोगे च ब्रौहिशास्त्रसा, तदितार्थः । दोषान्तरमाह विरिति । विकल्पपचे विधिनिषेधाभ्यां द्वाभ्यामेव श्रदृष्टं वोधयितव्य
For Private And Personal