SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १४५ सदयं निष्कर्षः। यव प्रमाणान्तरेण पूर्वप्रमाणस्य न प्रमाणत्वनिराकरणं, केवल सज्जन्यज्ञानसाव धमत्वकल्पनं तव प्रमाणप्रतीतार्थव्यवहारनिरोधात् प्राप्तवाधत्वम् । यत्र तु प्रमाणान्तरेण पूर्वप्रताायकमा प्रमाणाभासीकरणं तज्जन्यप्रतीतेश्च धमत्वकल्पनं तत्र प्रमाणाप्रतीतार्थव्यवहारप्रतिवन्धादप्राप्त वाधत्वमिति । सच हिविधीपि वाधः प्रकृते न सम्भवति। तथाहि अनुयाजे येयजामहवाधी न तावदप्राप्तवाधः । अनुयाजवाकोन येयजामहविधेरप्रमाणीकरणाशक्त:। तसा प्रमाणभासौकतत्वे यागान्तरेपि येयजामहविधानानुपपत्तिः। अती अनुयाजे येयजामहकरणसा प्रमाणाप्रतीतार्थत्वाभावेन तहाधसमाप्राप्तवाधत्व' नीपपन्नम् । नापि प्राप्तवाधः । नहि अनुयाजे येयजामहकरणविषयकप्रतीते निषेधसहस्रेणापि धमत्व' कल्पयितु शक्यते। नच झटिति प्रवर्त्तमानी निषेधः स्वप्रतिपाद्ययेयजामहाभावावरुद्धमनुयाज विषयमलभमानसा येयजामहकरणविधेस्तदितरपरत्वं वीधयन् तविधिजन्येयजामहकरणप्रतीते भ्रमत्व कल्पयत्येवेति वाच्यम्। अनुयाजे येयजामहविधेः प्रवृत्तेः प्राक् निषेध्यसमवधानाभाबेन निषेधप्रवृत्त्यसम्भवादिताक्तमेव । नच माभूदाधस्तथापि न विकल्पः सम्भवति । येयजामहविधरनुयाजेतरविषयत्व एव तात्पर्य्यमितिवाच्यम्। सामान्यविधस्तदितरविषयकत्वे अनुयाजे विधिप्रवृत्त्यभावादेव येयजामहकरणसमाप्राप्त स्वत्र तनिषेधसा राबौ सूप्यं न पश्येदितिवत् प्रमत्तगीततापत्तेः। नच येयजामहविधरनुयाजेतरपरततात्पयानववोधनिवन्धनसा अनुयाजे येयजामहकरणसा सम्भावितसावारणीयतया विधेरन्याजेतरपरत्व तात्पर्यग्राहकमेव निषेधवाक्यमिति वाच्यम् । निषेधसा प्रतियोगिसापेक्षतया निषेधवाक्यसा स्वविषये प्रतियोगिप्रापकयत्किञ्चित्प्रमाणसत्ताया एवानुमापक त्वेन प्रापकप्रमाणसा तदितरविषयकवतात्पर्यग्राहकत्वासम्भवात् । पर्य्यदासपक्षेतु अनुयाजेतरत्र यागेषु येयजामहं करीतीताकवाक्यतया सामान्यशास्त्रसा तदितरविषयत्व सुघटम् । ननु विकल्पपक्षेपि कथं पाक्षिकवाधः स्यात्। तत्प्रापकप्रमाणस्याप्रमाणीकरणासम्भवात् तज्जन्यप्रतीते र्धमत्वकल्पनानुपपत्तेश्चेतिचेन्न। उभयोरेव तुल्यप्रमाणवोधितत्वेन योरिव पालनीयतया अगत्या एकस्य प्रमाणसा पक्षतोऽप्रमाणत्व For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy