________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४४
अर्थसंग्रहः ।
तस्माच्छास्त्रविहितस्य
मित्यस्यापेक्षणान्न निरपेक्षत्वम् । शास्त्रान्तरेण प्रतिषेधे विकल्पएव । सच न युक्तः । विकल्पे
।
Acharya Shri Kailashsagarsuri Gyanmandir
नास्तीति प्रश्रसम्भावनायामाह प्रकृतेत्विति । निषेधशास्तसा नानुयाजेष्विासा | निषेध्येति । निषेध्यसा येयजामहमन्त्रपाठसा प्रसक्त्यर्थं प्राप्तार्थं सामान्यशास्तु जन्य कर्त्तव्यताप्रतीत्युपस्थितार्थमिति यावत् । पुरुषा यद्दिषककर्त्तव्यताप्रतीतिरेव नास्ति कथमसौ तस्मान्निवृत्तये प्रेय्येतेतिभावः । अपेक्षणादिति । यस्मात् पुरुषो निवर्त्यते सामान्यशास्त्रविषयतामन्तरेण तसा तत्कर्म्म कर्त्तव्यताप्रतीतेरेवाभावादिति भावः । न निरपेक्षत्वमिति । निरपेचत्वात् पदाहवनीयवत् वाध्यवाधकभावी नातीताशयः । यदि वाध्यवाधकभावो नोपपद्यते तदा सुतरां विकल्प एबेतग्राह तस्मादिति । वाध्यवाधकत्वाभावादितार्थः । विकल्प एवेति । श्रयमाशयः । वाधो नाम प्रतीतसा पदार्थसा व्यवहारप्रतिबन्धः । सच प्राप्तवाधी अप्राप्तवाधश्चेति विविध: । तव व्यवहाय्यतया प्रमाणविशेषप्रतोतार्थसा व्यवहारप्रतिवन्धः प्राप्तवाधः । यथा ब्राह्मणेभ्यो दधि दीयतां तत्र कौण्डिन्यायेत्प्रादौ । तत्र हि ब्राह्मणेभ्यो दधि दीयतामिति प्रमाणेन कौण्डिन्यायापि देयत्वेन प्रतीतer दन तक कौडि नप्रायेति विशेषोपदेशेन कौण्डिन्ये झटितिविषयौकुर्व्वता दधिविधे स्तक्रावरुद्धकौण्डिन्येतरपरताज्ञानमुत्पादयताच कौण्डिने दो व्यवहारनिरोधः क्रियते । नतु प्रत्यायकप्रमाणमप्रमाणौक्रियते येन दतः प्रमाणाप्रतीतत्वं स्यात् । तस्त्रा प्रमाणत्वे तदितरब्राह्मणेभ्यौपि दधिदानानुपपत्तेः । किन्तु तज्जनाकौण्डिनापर्यन्त प्रतीतेरेव भ्रमत्वं कल्पते । एवं विशेषसा विधिरूपत्व सर्व्वचैव प्राप्तबाधः ।
वास्तु व्यवहार्यतया प्रमाणविशेषप्रतिपन्नवासमानसा वस्तुतः प्रमाणविशेषाप्रतिपन्नार्थसा व्यवहारप्रतिवन्धः । यथा नेदं रजतं शुक्तिरेवेयमित्यादौ । यतस्तव चक्षुः सन्निकर्षात् रजतत्वेन प्रतीतसा व स्तुनः परभावितया बलीयसा शुक्तिज्ञानेन रजतत्वप्रतोतिजनकपूर्वप्रताचा प्रमाणाभासोकतत्वेन रजतत्वव्यवहारप्रतिवन्धः क्रियते । प्रतीतेस्तावत् भ्रमत्व' कल्पात एव । अतो रजतस्य प्रमाणविशेष प्रतीतत्वाभावादप्राप्तवाध एव सुघटः ।
For Private And Personal