________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः।
१४३. नच पदे जुहोतीति विशेषशास्त्रेणाहवनौये जुहोतीति शास्त्रस्येव नानुयाजेष्वित्यनेन यजतिषु येयजामहं करोतीत्यस्य वाधः स्यादिति वाच्यम् । परस्परनिरपेक्षयोरेव शास्त्रयो ध्यवाधकभावात्। पदशास्त्रस्य हि स्वार्थविधानार्थमाहवनीयशास्त्रानपेक्षणानिरपेक्षत्वम् । प्रकृते तु निषेधशास्त्रस्य निषेध्यप्रसक्तार्थं यजतिषु ये यजामह
ननु विलम्बेन प्रवर्तमानात् सामान्यशास्त्राच्छीघ्रप्रवृत्तसय विशेषशास्त्रसा वलवतया सामान्यविशेषशास्त्रयोरतुल्यवलत्वेन कथं विकल्पप्रसक्तिः । पदाहवनीयवत् विशेषशास्त्रेण सामान्यशास्तु नितावदेव वाध्यतामितधापत्ति निराकरीति न चेति। वाध: समादिति आहवनीये जुहोतीतासव यजतिषु येयजमई करीतौवास्यापि सामान्यविधित्वाविशेषात् विशेषशास्तापेक्षया दुर्बलतया वलवता विशेषशास्तण विरुद्धसा तसा नितावहाध्यतैव युक्ता। विरोधै हि बलीयसा दुर्बलं वाध्यते। तुल्यवलविरीधे तु विकल्पः सम्भाव्येत इति भावः । पाशङ्कापरिहारकं हेतुमाह परस्परेति। खखप्रबत्तौ परस्परपेिक्षारहितयोः । एव कारण विशेषशास्तु ण सामान्यशास्तस्यापेक्षणीयत्वं तु वाध्यवाधकत्वं नास्ताबेति सूचितम्। वाध्यवाधकभावात् वाध्यवाधकत्वात् । पदाहवनीयस्थले वाध्यवाधकत्व धौज निरपेक्षवं प्रतिपादयति पदशास्तस्य हौति। खार्थविधानाधू स्वार्थप्रतवायनार्थम्। पाहवनौयेति। ज्ञाप्यपुरुषनिष्ठाहवनीयशास्त्रार्थज्ञानानपेक्षणादितार्थः । तथाच पद जुहोतीति शास्त स्वार्थप्रतिपादनबेलायो यं प्रति खार्थे प्रतिपादयति ससा पुरुषसा पाहवनीयशास्त्रार्थज्ञानमस्ति न बेति नापेक्षते। आहवनीयशास्तञ्च खार्थप्रतवायनसमये ज्ञाप्य पुरुषसा पदशास्त्रार्थज्ञानं जातं न बेति नापेक्षत एवेति पदाइपनीयशास्त्योः परस्परनिरपेक्षतया वाध्यवाधकभावावश्यम्भावात् पदशास्तण पदार्थान्तरसापक्षविशेषेण आहवनीयशास्तूसा नितावहाध. समुचितएवेति भावः। .
यजतिषु येयजामह करीति नानुयाजेष्वित्येतयोः किं तथाविधपरस्परनिरपेक्षवं
For Private And Personal