________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः।
१४७
प्रतिषेधस्याश्रयणम् । किन्तु नजोऽनयाजसम्बन्धमाश्रित्य पर्यु दाससैव। इत्यञ्चानुयाजव्यतिरिक्तेषु येयजामह इति मन्वं कुयादिति वाक्यार्थवोधः । नञोऽनुयाजव्यतिरिक्त लाक्षणिकत्वात् । एवञ्च न विकल्पः । अत्र च वाक्ये येयजामहमिति न विधीयते यजतिषु येयजामह
मितिभावः। पुरुषार्थत्वात् यागीपकारहारेण पुरुषोपकारकत्वात्। पर्युदासपक्षेतु विधिदयाभावेन नादृष्टद्दयकल्पनेतिभावः। उपसंहरति अत इति । यत: प्रतिषेधपरत्वे विकल्पप्रसक्तिबिकल्पसाचाष्टदोषदुष्टत्वमदृष्टयकल्पनञ्च, प्रत इतार्थः, अनुयाजसम्बन्धमनुयाजान्वितत्वम्। पर्युदाससावेति । आश्रयणमितानुपडः। तथाचीकम्।
यतएव विकल्पीऽयं प्रतिषेधे प्रसज्यते ।
अतस्तत्परिहाराय पर्युदासाश्रयो वरमिति ॥ प्रोहियववाक्ययोस्तु पर्युदासाश्रयणादिरूपगतान्तराभावादष्टदोषदुष्टोपि विकल्प पाधीयते। तदुक्तम् ।
___ एवमेषोऽष्टदीषोपि यद्दीहियववाक्ययोः ।
विकल्प आश्रितस्तव गतिरन्या न विद्यते ॥ पर्युदासप्रकारं दर्शयति इल्यञ्चेति। नजीऽनुयाजसम्बन्धाश्रयणे सतीत्यर्थः । मन्वनुयाजसम्बद्धेनापि नत्रा तदभावरूपं तहिरीधित्वमेव वाध्यता, कथं तातिरितावं, तसा मुख्यार्थत्वाभावादितात आह नत्र इति। लाक्षणिकत्वादिति विकल्पापत्तिरूपमुख्यार्थपरत्ववाधकसत्त्वात् प्रवर्तनानितत्वासम्भवेन नामानितत्वाङ्गीकारेण नजीऽन्योन्याभाववत्परत्वरूपलाक्षणिकत्वादितार्थः । नामान्वितस्य ननोऽन्योन्याभावे निरूढ़त्वादितिभावः। तथा सति, विकल्पापत्तिः परिहतेतयाह एवञ्चति । धव चेति। अनुयाजव्यतिरिक्त येयजामहं करोतीति वाक्यं इतार्थः। येयजाममितीति। येयजामहकरणमित्यर्थः। तस्याविधेयत्वं हेतुमाइ यजतिष्विति ।
For Private And Personal