________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः । प्राशुभावं विधत्ते। नच तदविलम्वेपि प्रमाणाभाव इति वाच्यम् । विलम्वे त्वङ्गप्रधानविध्येकवाकातावगतसाहित्यानुपपत्तिः। विलम्बेन क्रियमाणयोः पदार्थयोरिदमनन
अङ्गवाक्य कवाक्यतापन्नप्रधानविधिः । प्रयोगप्राशुभारं विधत्तमतान्वयः। कीनाम प्रयोगप्राशुभावइतात स्तत्स्वरूपमुक्त अविलम्वेति । अविलम्वी अपरपयायो नामान्तरं यसा तदितार्थः। महावाक्यापरपाये अगवाक्यं कवाक्यतापनप्रधानविधी अविलम्वप्रतिपादकत्वे हेतुगर्भ विधिविशेषणमुक्त साङ्गमितादि। अनुष्ठापयन् अनुष्ठे यत्वेन प्रतिपादयन् । तथाच यथा भारतादौ एकैकवाकोन इतिवृत्तांशविशेषो वोध्यते । वाक्यसमुदायात्मकमहावाकान तु समग्रेतिहत्तम्। तथा वेदपि सत्ताकान कमांशविशेषोवीध्यते । तत्समुदायात्मकमहावाकान तु तत्तत्कर्मसमुदायरूप साङ्गप्रधानमनुष्ठे यत्वेन प्रतिपाद्यतइत्येककर्मतापन्नव्यापारनिचयस्याविलम्वेन कर्त्तव्यवायातौति भावः ।
नन् ककर्मतापनत्वेपि तत्तत्कर्मणामविलम्बन कर्त्तव्यत्वे किं मानमितात उक्तम् विलम्बेमानाभावादिति । तथाच एककर्मतापन्नानां वडूनां व्यापाराणां यत्र विलम्ब प्रमाणं नास्ति तवाविलम्ब नैव कर्तव्यता एकपाककर्मतापन्नस्थालीमार्जनाद्यीदनपरीक्षान्तव्यापाराणामविलम्ववदितिभावः । पूर्वोक्त हतीः सत्प्रतिपक्षितत्वशङ्कामपाकरोति नचेति। तदविलम्ब पौति । तेषां कर्मणामविलम्ब न कर्त्तव्यत्वेपीतार्थः । तथाच यवाविलम्ब पि प्रमाणाभावस्तव विलम्बीपि सम्भवति । ग्रामान्तरं गच्छतः पुरुषसमान्तराच्छायायामुपविशतो ग्रामान्तरगमनरूपैककर्मतापनपादविहरणानामन्तराविलम्ववदितिभावः । अतो विलम्वाविलम्बयोरैच्छिकत्वमस्वित्याशङ्कार्थः । शङ्कानिरासकं हेतुमाह विलम्वेविति। अङ्गेति। अङ्गविधीनां प्रधानविधेश्च या एकवाक्यता एकमहावाक्यता तया अवगत यत् साहित्यम् अङ्गप्रधानयोः परस्परसम्बद्धवं विलम्बे सति तदनुपपत्ते रितार्थः। तथाच लौकिककर्मणि साहिताप्रतिपत्ताभावात् विलम्बाविलम्बयोरैच्छिकत्वसम्भवेपि वैदिककर्मणि तत्तद्दाक्यवीधिवतत्तत्कर्मणामङ्गप्रधानभावावगमात् अङ्गानाञ्च प्रधानसहकारित्वात् महावाक्येन च एतदेतत्कर्म
For Private And Personal