________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
प्रयोगप्राशभावधोधकोविधिः प्रयोगविधिः । सचाङ्गarathaकातापत्रः प्रधानविधिरेव । सहि साङ्गं प्रधानमनुष्ठापयन् विलम्बे प्रमाणाभावादविलम्वापरपय्यायं प्रयोग
क्रमप्राप्तमप्यधिकारविधिनिरूपणमुत्सृज्य विनियोगविधिनिरूपणप्रकरणावगताङ्ग
झटित्युपस्थितिसम्भवात्
प्रधानवाक्यानां aafcaप्रयोगविधिनिरूपणप्रकरणसा frorataयाय विनियोग विधिनिरूपणानन्तरमेव प्रयोगविधिं निरूपयति प्रयोगेति । प्रयोगer एककतापन्नाङ्ग प्रधानात्मक कर्म्मसंघातसा प्राशुभाव उत्तरोत्तरकर्मणी विलम्बराहितंा तोधक इतार्थः । नन्वेतादृशं किञ्चिद्दिध्यन्तरं न श्रूयते येन ततत् कमाण्यविलग्वेन कर्त्तव्यतया विधीयन्ते तदेवलचणमसम्भवोतात आह सचेति । अङ्गवाक्येति । अङ्गवाक्यैरङ्गविधिभिरेकवाक्यतापन्नो यः प्रधानविधिः स एवार्थः । एवकारात् प्रयोगविधिर्न वाक्यान्तरमिति लब्धम् । ननु वाक्यानां स्वस्वार्थबोधानन्त परिसमाप्ततया नानात्वमेव स्वीक्रियते कथमेषामेकवाक्यत्वसम्भव इतिचेत् । अवोच्यते । यथा स्वर्गकाम यजेत्यादौ पदानां खखार्थवोधानन्तरं विरतत्वेपि आकाङ्क्षावशात् परस्परान्वितत्वेन मिलितानां तेषां वाक्ात्वं जायते तथा दर्शपौर्णमासाभ्यां यजेत समिधो यजति इड़ोयजतोतयादिवाक्यानां खखार्थवीधानन्तरं समाप्तत्वेपि परस्परमुपकार्य्योपकारकाकाङ्क्षयाऽन्वितत्वेन मिलितानामेकवाक्यत्वं भवति । परस्परान्वितपदसंघातोबाक्यम् तथाविधवाक्यो च्चयो महावाक्यमित्युच्यते । तथाचीतं भट्टपादैः ।
अतएव
अर्थबोधे समाप्तानामङ्गाङ्गित्वाद्यपेचया ।
क्यानामेकवाक्यत्वं पुनः संहता जायते ॥
अव भङ्गाङ्गित्वं वैदिककव सम्भवति नान्यवेति तन्मावोक्तौ महाभारतरघुवंशादीनामेकवाक्यत्वं न स्यादिति तत्संग्रहाय भादिपदमुपकार्य्योपकारकभावसम्बन्धग्राहकमुपन्यस्तम् । aere प्रयोगप्राभाववी धकवाक्यान्तराभावेपि समुदायात्मकमहावाक्यसैव प्रयोगविधित्वमिति नासम्भवति सिद्धम् । अङ्गवाको क arrearya प्रधानविधी प्रयोगविधिलचणं सङ्गमयति सहीति । हि यस्मात् । स
तत्तवाक्य
For Private And Personal