________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
ट्रयाद्यनुद्दिश्य केवलं विधीयसान कम पारादुपकार कम्। यथा प्रयाजादि। पारादुपकारकञ्च परमापूर्वोत पत्ताबेवोपयुज्यते। सन्निपत्योपकारकन्तु द्रय्यदेवतासंस्कारद्वारा यागखरूपप्युपयुज्यते। इदमेवचायिकर्मे त्युचते । तदेवं निरूपितः संक्षेपतो विनियोगविधिः ।
अवायमाशयः । यागाङ्गपश्वादिद्रव्योद्देशेन अग्निप्रक्षेपविधानादग्निप्रक्षेपस्य गुण की वम्। द्रव्यद्वारा यागशरीरघटकतया यागजन्यापूर्वोपयोगित्वेन सनिपतवीपकारकत्वमपि वाच्यम् । देवताया इदं भवतु न ममेदमित्याकारकत्यागसा यागरूपवैपि ताज्य मामहविषोऽग्निप्रक्षेपमन्तरण होमरुपस्य पवादियागस्य तदपूर्वस्यचानियत्तेरग्निप्रक्षेपसा द्रव्यहारण । तयागनियादकता वदपूर्वनिष्पादकताच मन्तव्या। तच्च न दृष्टमावार्थम् अग्निप्रक्षेपस्यादृष्टप्रयोजनकत्वसत्त्वात् । नापि अदृष्टमावार्थम् अमुकदेवतायै स्वाहेताग्निप्रक्षेपवेलायां देवताया उद्देशसम्भवात् देवतास्मरणस्य दृष्टप्रयोजनस्थ सिद्धेः। तस्मादंशभेदेन दृष्टार्थत्वमदृष्टार्थत्वञ्च न्याय्यमिति ।
आरादुपकारक लक्षयति द्रव्ये ति। तदुदाहरति यथेति। श्रारादुपकारकस्य सनिपतग्रोपकार कात् बैलक्षण्यं दर्शयति आरादुपकारकञ्चेति। परमापूर्वोत्पत्तावेबेतावकारेण दृष्टार्यद्वारकत्वमस्य निराकृतम्। दृष्टार्थ दारा परमापूर्वोत्पत्ताबुपयोगित्वन्तु सन्निपतत्रोपकारकसैप्रवेत्याह सन्निपतत्रोपकारकन्विति। द्रव्यदेवतेति । द्रव्यहारा अवघातादेः। देवताम्मरणहारा उद्दे शसा। संस्कारधारा प्रोक्षणादः । यागखरूपैपीति। यागतरूपसम्पादनेपौवार्थः। अपिकारात् तद्वारा परमापूब्बोत्पत्तावपीति लब्धम्। इदमेव सन्निपतत्रोपकारकमेव चकार इतिकारानन्तरमन्वितः । आथमिकर्म इति च उच्यते इताम्बयः। द्रवग्रादिरूपाश्रयविशिष्टमाययि साह कर्मतार्थः । विनियोग विधिनिरूपणमुपसंहरति तदेवमिति ।
For Private And Personal