________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
१३३
यथाविधिः प्रवर्तनाम्प्रतिपादयन् वप्रवर्तकत्वनिवाहार्थ विधेयस्य यागादेरिष्टसाधनलमाक्षिपन् पुरुषं तत्र प्रवर्तयति तथा न कलज भक्षयेदित्यादिनिषेधोपि निवर्त्तनां प्रति-- पादयन् खनिवर्तकत्वनिम्बाहाथै निषेध्यस्य कलञ्जभक्षणस्य परानिष्टसाधनत्वमाक्षिपन् पुरुषं ततो निवर्त्तयति। . प्रवृत्तिप्रतिवन्धकत्वेन। एवकारेण निवर्तकत्वमन्तरेण बैफल्यमितिद्योतितम् । अर्थवत्त्वात् सार्थक्यात् । तथाच तेषां सार्थक्याय निवर्तकत्वमेव प्रतिपत्तव्यमितिभावः । निवर्तकत्वमुपपादयति तथाहौति। निवर्त्तकत्वीपपादने दृष्टान्तमाह यथेति । प्रवर्तनां खकर्तृकप्रवृत्तात्पादनाम्। प्रतिपादयन् बोधयन् । विधिवाक्यश्रवणानन्तरमेव इदं वाक्यम् स्वप्रतिपाद्य कर्मणि प्रवृत्तिमुत्पादयतीत्यव्यभिचारणाबगमादितिभावः । विधेः प्रवर्तकत्वावधारणेपि पुरुषस्य यावदिधेयसेप्रष्टसाधनता नावगमस्तावत् तब प्रवृत्तात्पत्तेरसम्भवात् विधेः प्रवृत्तुत्पादकत्व' न निबहति प्राणवियोगानुकूलव्यापार कुर्बतीपि पुरुषसा प्रावियोगाभाबे घातकत्वानिवाहवदिति तन्निब्बाहार्थमापत्तया विधयसप्रष्टसाधनत्वमपि ज्ञापयतीत्याह वप्रवर्तकत्वेति । निबाहार्थं निष्यत्तार्थम् । आक्षिपन् विधेयसेप्रष्टसाधनत्वाभाबे विधेः प्रवर्तकलानुपपत्तिरिताथापच्या वीधयन्। तत्र विधेये यागादौ। दार्शन्तिकमाह तथेति, कलञ्ज ताम्रकूटम् । न कलञ्ज भक्षयेनलशुनं न रञ्जनमिति न्यायमालाधृतश्रुतौ लगनादिसाहचादिति केचित्। अन्येतु विषाक्तेनैव वाणेन हतौ यो मृगपक्षिणी । तयोर्मास कलञ्जम् स्याच्छुष्कमासमथापि वैत्युक्तमांस कलञ्जपदवाच्यमित्याहुः । निवर्तनां स्वकर्तृकप्रवृत्तिप्रतिवन्धोत्पादनाम्। प्रतिपादयन् वोधयन् । निषेधवाक्यथवणानन्तरमेव इदं निवर्त्तयतीत्यव्यभिचारण पुरुषप्रतीतेरितिभावः । निवर्तनाप्रतिपादकस्यापि निषेधवाक्यसा निषेध्यनिष्ठानिष्टजनकत्वज्ञानाभावदशाया पुरुषसा निवृत्त्यसम्भवात् निवर्तकत्व' न निष्पद्यत इति तन्निवाहार्थमापत्तया निषेध्यस्यानिष्टजनलं ज्ञापयतीत्याह खनिवर्तकत्वेति ! परानिष्टेति, निषेध्यसा यथानिष्टजन कलं पारनौकिकन्दुःख करत्वात् । तथा तन्निव्रतेरप्यनिष्ट जनकल्व
For Private And Personal