SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १३४ अर्थसंग्रहः । ननु निषेधवाकास्य कथं निवर्त्तनाप्रतिपादकत्वमिति चित् उच्यते। न तावदत्र धात्वर्थस्य नअर्थेनान्वयः । पव्यवधानपि तस्य प्रत्ययार्थभावनोपसर्जनत्वेनोपस्थितः । मयन्योपसर्जनत्वेनोपस्थितमन्यत्रान्वेति। अन्यथा राजपुरुषमानयेत्यादावपि राज्ञः क्रियान्वयापत्तेः । अतः मैहिकसुखविगमहतुवादिति निषेध्यसमानिष्टजनकत्वाक्षेपेपि निवर्त्तनमसुफरमित्यत सक्त परेति। वलवदित्यर्थः। तथाच ऐहिकक्षणिकसुखविगमरूपानिष्टापेक्षया पारलौकिकनरकादिरूपानिष्टसा वलवत्तया तस्मिन् प्रतिपादिते पुरुषमहत्तिप्रतिवन्धः सुकर एवेतिभावः । प्राक्षिपन् निषेध्यसा वलवदनिष्टसाधनत्वाभावे निषेधसा निवर्तकत्वानुपपत्तिरित्यर्थपत्तया वोधयन्। ततो विषिध्यमानात् । निवर्तयति प्रवृत्तिप्रतिवन्धमुत्पादयति। ननु विधिः प्रवर्तना। विधौ लिङोऽनुशासनात् लिङ्पदघटितवाक्य श्रवणादेव प्रवर्तकत्वधौरुत्पद्यताम्। निषेवाक्यश्रयणात्तु निवर्तकत्वज्ञानोत्पत्तौ वीजाभावात् कथम् निषेधसा निवर्तनाप्रतिपादकत्वमिति पृच्छति नन्विति। इति चेदिति पृच्छसौति शेषः। अव प्रश्न प्रतिवक्ति उच्यत इति, निवत्तनाप्रतिपादकत्वप्रकारमाह न तावदिति। अत्र निषेधवाक्यं धात्वर्थमा भक्षणमा नअर्थेन अभावेन। नान्वय इति । प्रतियोगितयान्वयी न 'सम्भवतीत्यर्थः । ननु भक्षयेदिताव नअपदभक्षधात्वीरव्यवधानात् तदर्थयोरप्यव्यधानेनोपस्थितत्वेन कथं परस्परं नान्वय इतात आह अव्यवधानेपोति। ससा धात्वर्षसा प्रतायार्थेति । प्रतायाधैन आख्यातार्थेन भावनया उपसर्जनत्वेब विशेषणभावेनान्वितत्वेनीपस्थितेरितार्थः। भावनोपसर्जनत्वेनोपस्थितमा नअर्थेनान्वयवाधे हेतुमाह नहीति । यतो विशेषणभावेनेतरान्वितत्वेनीपस्थितसान्येनान्वयी न भवतीतिव्युत्पत्तिसिद्धमत इसार्थः । एतात्पत्त्यमङ्गीकारी दीषमाह अन्यथेति। क्रियान्वयापत्तेरिति । आनयन क्रियान्वयापत्तेरितार्थः। तथाच यथा राज्ञः सम्बन्धित्वेन पुरुषेणान्वयात् For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy