________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
१३५
प्रत्ययार्थस्यैव नञर्थेनान्वयः । तत्रापि नाख्यातत्वांशवाच्यार्थ - भावनायाः । तस्या स्लिङशवाच्यप्रवर्त्तनोसर्जनत्वेनोपस्थितेः । किन्तु लिङशवाच्यशाब्दभावनायाः । तस्या: सब्बीपेक्षया प्रधानत्वात् । नञचैष स्वभावो यत् स्वसमभिव्याहृत
कतया आनयनक्रियान्वयसा आकाङ्क्षाभावेनायोग्यत्वं तथा भक्षणेन भावयेदिति भक्षण करणत्वेन भावनया अन्वयादाकाङ्गाविरहेण प्रतियोगितया नञर्थाभावे - नान्वयो न सम्भवतीतिभाव. ।
I
तर्हि नञर्थेन कान्वय इतप्रवाह अत इति । यतो धात्वर्थस्यानुययोग्यता नास्ति श्रत इतार्थः । प्रतप्रयार्थमै बेति । raatara धात्वर्थप्रसाषार्थाभ्यामन्पस्प्रार्थस्यानुपस्थितेरितिभावः । मनु भावयेदिति लिङथपि द्विविधः शाब्दीभावना आर्थोभावनाच । तयोर्मध्ये शाब्दभावनाया अर्थभावनाया वा नर्थेनानुय saree तत्रापीति । प्रतायार्थयोर्मध्ये पीतार्थः । आख्यातत्वांशति आखप्रातत्वरूपसामान्यधर्म्मावच्छिन्नत्वांशेन वाच्या या आर्थभावना तसा नञर्थेनानुयो नेतार्थः । sage हेतुमाह ता इति । लिङशेति । लिङ्त्वरूपाख्यातत्वव्याप्यधर्मावच्छिन्नत्वांशेन वाच्या या प्रवर्त्तना शाब्दभावना सदुपसर्जनत्वेन तदिशेषयविधया अनिसत्वेप्रर्थः । तथाच पूर्वीक्तयुक्तेरन्योपसर्जनत्वेनोपस्थितस्यान्येनानुयो न सम्भवतीति भावः । तर्हि नञर्थेन कस्प्राभूष इवापेक्षायामाह किन्विति । लिङशेति लिङशवाच्या या शाब्दभावना प्रवर्त्तनारूपा तस्या इतार्थः । ननु तस्या अपि केनाप्यनृितत्वे पूर्वोक्तयुक्तया नार्थेनान्ययोग्यता न स्प्रादितात आह तस्या इति । सापेचयेति । धात्वर्थाख्याताथापेचयेतार्थः । प्रधानत्वादिति इतरोपसर्जनत्वेनामुपस्थितत्वादितिभावः । तथाच लिङर्थशाब्दभावनाया धात्वर्थकरणकेष्टभावनाकर्मकभावनारूपत्वेन विशेष्यतया इतरानुपसृष्टत्वम् । धात्वर्थस्य करणतयार्थभावनायां तस्याश्च कर्म्मतया शाब्दभावनायामनुयादुपसृष्टत्वम् । पुरुषो धात्वर्थेनेष्टं भावयति । लिङ्तु तां भावनां भावयतीतिबोधावश्यम्भावादित्याशयः ।
For Private And Personal