________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
१७१
पञ्चावयव, केचित् हावयवं, मौमांसकास्तु वावयवमाहुः । तम् शास्त्रदीपिकायाम् ।
तच्च पञ्चस्य केचित् दयमन्ये वयं त्रयम् ।
उदाहरणपथ्यन्त यहोदाहरणादिकम् ॥ नयथिकास्तावत् प्रतिज्ञाहेतूदाहरणोपनयननिगमनैः पञ्चावयवं साधनं मन्यन्त । यथा अनिताः शब्द इति प्रतिज्ञा। कृतकत्वादिति हेतुः। यत् कतकं तदनिता यथा घटादौतुादाहरणम् । कतकश्च शब्द इतुापनयः । तस्मादनिता इति निगमनम् । अयञ्चातिविस्तरो गतार्थश्चेति मन्वानाः सौगता उदाहरणोपनयनात्मकं प्रवयवमङ्गी कुर्वन्ति । यतो यत् ततकं तदनिता यथा घटादौतादाहरणेन कृतकत्वस्यानितात्वच्याप्यत्वं मारयित्वा ततकच शब्द इतापनयमावे कृते पुरुषान्तरण भब्दसमानितालमवगम्यत एव अलमवयवान्नररिति । ___ एवमप्यतान्तसाकाशमेव वाक्यम् क्लेशगम्यार्थं भवतीति वावयवमेव युक्तम् । अनिताः शब्दः क्तकत्वात् यत् कृतकं तदनिता यथा घटादौतादाहरणान्तं साधनं सर्वत्र वार्तिककारः प्रयुक्त । अथवा यत् कृतकं तदनिता यथा घटादि । कृतकच शब्दः। तस्मादनिता इतादाहरणादि प्रयोक्तव्यम् । तथाच यत् कर्म तत् फलवत् । होमीपि कर्म तेनापि फलवता भवितव्यमिताब सर्वत्र भाष्यकार: प्रयुक्त ।
प्रतिज्ञादीषाः प्रताक्षविरोधादयी अप्रसिद्ध विशेषणत्वादयश्च वार्त्तिके प्रपञ्चिताः । अप्रसिद्धिरनैकान्विकत्व वाधकत्वञ्चेति चयो हेतुदोषाः शास्त्रदीपिकायां प्रपञ्चिता द्रष्टव्याः ।
असाथानुमिते मेयवाद्यंश एवानुमितिरूपता पर्बतांश मावंशे खांशच प्रताक्षरूपतैब, तबतवानुमितिमामग्राभावात्। ज्ञानमावसा मितिमाटमेयविषयकत्वाभापगमाच्च । अन्यदनमन्ध यम् ।
अथीपमानम्। अव भाष्यम्। उपमानमपि सादृश्यमसनिकष्ट अर्थे बुद्धिमुत्पादयतीति ।
For Private And Personal