________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१७०
अर्थसंग्रहः । ततश्चानुमित्सता न सर्वेषां धूमवतामग्निसत्तावगन्तव्या। नापि सजवानग्नौ धूमस्याभावः । भूयोऽग्निसाहित्य' व्यभिचारादर्शनमित्येतावर्दवानुमानार्थिभिरभ्यर्थनौयम् नाधिकं किञ्चिदिति ।
व्यभिचारास्फूर्ती सकई नेनापि व्याप्तिग्रहः। यथा इदं द्रव्यं गुणकमान्यत्वविशिष्ट सत्त्वादित्यादौ। व्यभिचारशङ्कायान्तु भूयोदर्शनादेव। यथा वह्निमान् धूमादित्यादौ।
स्वव्यापकसाध्यसामानाधिकरण्य मेवान्वयव्याप्तिरच्यते। एतस्या अन्वयव्याप्तेरेव सर्ववानुमितिरुत्पद्यते। यथा वहिमान् धूमादिति। अब माधनवाभिमती धूमस्तदधिकरणे दहेरत्यन्ताभावाभावात् वढे मवद्यापकत्व धूमसा च तत्साभानाधिकरवायाध्यत्वमिति वाप्यत्वेन ज्ञातसा धूमरूपलिङ्गसा ज्ञानाइगिरनुमीयते । एवमिदं द्रव्यं गुणकान्यत्वविशिष्टसक्त्वादितादौ ट्रष्टवास्। ... अन्यैस्तु वातिरकवप्राप्तापि अनुमितिरिष्यते। साच साध्याभाववद्यापकौमताभावप्रतियोगित्वम्। यथा वह्निमान् धूमादितात्र साध्योवहितदभाववद्यापको धूनामावस्तत्प्रतियोगित्व धूमसाति वातिरेकेणापि वप्राप्यत्वं ग्टह्यते। धूमाभावसा वाभाववाापकत्वन्तु वह्मभावाधिकरणे धूमाभावस्यातान्नाभावाभावात् । अभावावान्ताभावसा प्रतियोगिरूपत्वात् । मीमांसकैस्तु वातिरेकवद्याप्ति द्रियते । तथाचीक्त पार्थसारथिमिश्रः ।
सम्यगुक्त साधर्मे न वैधमा वक्तव्यं गतार्थ त्वादिति ।
नन्वेवं पृथिवी जलादिचतुष्काद्भिद्यते गन्धवत्त्वादितानुमानानुपपक्तिः। नहि पृथिव्यां जलादिचतुष्कप्रतियोगिकभेदस्य गन्धवत्त्वसा च सामानाधिकरण्यरूपान्वयवद्याप्तिज्ञानमादौ सम्भवति। सम्भवतित जलादिभेदाभाववति जलादिरूपे गन्धवत्त्वाभावज्ञानानन्तरमिति वातिरेक वयाप्ते रवश्यादरणीयत्वमितिचेन्न। एतन्मते अथापत्तिप्रमाणादव पृथिव्यां जलादिभेदज्ञानं, नानुमानादिताङ्गीकारात् । अतएवानुवावसायः पृथिव्यां जलादिभेदं कल्पयामीति नत्वनुमिनीमौति । .. ' यस्तु खप्रतिपन्नमर्थं परमनुमानेन प्रतिपादयितुमिच्छति तेन साधनं प्रयोक्तव्यम् । येन वाक्येन परसमानुमितिरुत्पद्यते तत् साधनमुच्यते। तच साधनं कैचित्
For Private And Personal