________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११८
अर्थसंग्रहः ।
वाक्यभेदापत्तेरित्यर्थः । ननु व्रीहिभि यजेतेत्यादाविव कथं न वाक्य क्यसम्भव इत्यती हेतुमाह उनिच्छन्दसावि। . गुणसमर्पकत्वे गुणयोधकत्वं । यागस्याप्यप्राप्तत्वादिति। तथाच बौहिभिर्यजेतेतयाद योगविशेषप्रकरणीयत्वेन तयागमनूद्य बौह्यादः करणतामावस्य विधेयतया तब बौहिभिर्यागं भावयेदिति वाक्यं क्यसम्भबेपि उडिदा यजेतेताद गिविशेषाप्रकरणीयत्वात् य गसामान्येच तत्तद्रव्यविशेषोपदेशविरोधेन उद्भित्करणकत्वविघानासम्भवात् यस्मिन्नुनिदाख्यद्रव्यमा करणत्वमभिमतं वयागस्याप्राप्तत्वेन विधयत्वावश्यकत्वात् तदयामसाव फलभावनायां करणत्वेनान्वयो न तूनिदः । यागेनैव फलभावनायां करणाकालाया निवर्तितत्वात् । नापि यागे करणत्वेनीहिदीऽन्वयः सम्भवति, फखभावनाकरणत्वेनीपस्थितस्य यागसा करणाकाचाविरहात्। तस्मादेकेन वाक्येन फलभावनायां यागसा करणत्व यागे चोनिदः करणत्व विधातुं न शक्यते । शक्यते तु यागेन पर भावयेत् यागच्च उडिदा भावयेदिति वाक्यइयेनबेविभावः । तस्मादाक्यं क्यानुरोधन उनिद्रूपगुणविशिष्टयागविधानमेव भवता वाचमियाह गुणविशिष्ट ति। तच्चीहिवैशिष्टाअनिच्छब्देन न प्रतिपादनीयमिति यागसामाधिकरद्यार्थं वहतेतापि वक्तव्यमिताह उनिहतति । यागेनेतिशेषः । तईि भवदभिमतविशिष्टविधौ मत्वर्थलक्षणा स्फुट वेतबाह विशिष्टविधाविति। उक्तमेवेति । “सीमेन यजेतेताव सोमयागयीरप्रामत्वात् सोमविशिष्टयागविधानम्। सोमपद मत्वर्थलक्षणया सोमवता यागेनेष्ट' भावयेदिति वाक्यार्थवीध” इति प्रागुक्तसन्दर्भेण प्रतिपादितमितार्थः ।
ननु व्रीहिभि यजेत सीमेन यजेतेतादावपि नामधयत्वमेव स्यादितिचेन्न, बौह्यादिशब्दानां लोके द्रव्यविशेषवाचित्वेनातान्तनिरूढ़तया यागनामवासम्भवात् गुणविधित्वसधव युक्तत्वात् । सोमशब्दसापि प्रसिद्धार्थत्वेन नामधेयत्वासम्भवादगतया प्रसिद्धार्थद्वारण लाक्षणिकार्यमादाय गुणविशिष्टविधित्वीचिवयात्। उङ्गिदायतेतावतु लक्षणाश्रयणमन्तरेणापि गतिसम्भबे कथं लक्षणाश्रयणम् । तदुक्तम् मित्रैः ।
विशिष्टविधिपक्षेतु भवेन्मत्वर्थलक्षणा । सोमादौ गताभावात् मा, नत्वत्र, गतिसम्भवात् ॥
For Private And Personal