SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। चित्रया यजेत पशुकाम इत्यत्र चित्राशब्दस्य कमनामधेयत्वं वाक्यभेदभयात् । तथाहि न तावदन गुणविशिष्ट तस्मात् “श्रुतिलक्षणाविशये (१) श्रुतिर्वलीयसीति" भाष्यकारवचनात् शब्दप्रतिपादितार्थपरतया वाक्यार्थवीधे सम्भवति लक्षणाश्रयणसान्याय्यतया न गुणविधिल्ल. मादरणीय किन्तु यागनामधेयत्वमेव। नच गुणविधिले उनिच्छब्दसा योगात् खनित्रपरता सम्भवति, नामधेयवोधकत्वे तु निरर्थकतैबेति कथम् श्रुतया वाक्यार्थवोधसम्भव इति वाच्यम् । गुणविधिपक्ष इव उद्भिद्यते प्रकाश्य ते फलमनेनेतावयवशक्नया यागनामखसम्भवात्। एवमभिनिता यजेत विश्वजिता यजेतेयादावपि । भाभिमुख्यन जयात, विश्वजयाञ्च अभिजिविश्वजिच्छब्दयोर्यजिसामानाधिकणासम्भवात् पतएव उभिदा यजतेतादिश्रुती। “अपि नामधेयं साात्” । इतादि सूत्रेण नामधेयत्वमेव सिद्धान्तितं प्रथमाध्यायचतुर्थपाद । तत्प्रयोजनच अमेनाहं यत्त्ये इतादिवाक्यं तत्पदप्रयोग इति दर्शितं तदधिकरणे भाष्यकारादिभिः । ___ वाक्यभेदभयादित्युक्तसा नामधेयत्वकल्पना निमित्तमा प्रदेशं दर्शयति चिवया यजेतेति। वाक्यभेदभयादिति। वाक्यभेदप्रसक्त रितार्थः। तथाहि चिवाशब्दी विविधवर्णत्व स्त्रीत्वञ्च वीधयति। विविधवर्णत्वस्यान्य वस्तुनिष्ठत्वे सम्भवतापि, स्त्रीत्वसा प्राणीतरनिष्ठत्वासम्भवादग्रीषोमीयपशावेव चिववर्णत्वस्वीले गुणौ विधीयेयातामनेन वाक्येनेति पूर्वपक्षे, यदि पशौ चित्रत्वस्त्रौत्वे विधीयते, तदा गुणभेदादाक्यभेदः सात् । चित्र पशुमालतेत पशुकाम:, स्त्रीपशुमालभेत पशुकाम इति। तथाचोकम् प्राप्ते कर्मणि नानेको विधातु शक्यते गुणः । अप्राप्ते तु विधीयन्ते वहवीये कयत्नत इति ॥ (१) विशये संशये। For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy