________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः।
एवं प्रयाजेषु समिदादिदेवतानां “समिधः समिधोऽग्न आज्यस्य व्यन्वि"त्यादि मन्नवर्णेभ्यः प्राप्तत्वात् समिधो यजतोतयादिषु समिदादिशब्दास्तत्प्रख्यशास्त्रात् कम्मनामधेयानि।
प्रकृतञ्चेदनूद्यायं गुणो होमे विधीयते ।
तब तत्प्रख्यताऽन्यव न विधिस्तत्परिग्रहात् ॥ तस्माई वतारूपगुणविधित्वाभापगभे सायं प्रातहोमविषयकत्वाङ्गीकारस्यावश्यकत्वात् तव च तत्प्रख्यशास्त्रान्तरसद्भावेनानुवादत्वापत्तेर गये हीचमस्मिन्निति योगेनानिहीवपदस्य सायं प्रातोमनामधेयत्वमेवेति सिद्धम् । तथाच प्रथमाध्यायचतुर्थपाद सिद्धान्तसूवम् ।
तत्प्रस्वाञ्चान्यशास्वमिति। यतस्तत्प्रख्यं तसा देवतारूपगुणसा प्रकाशक शास्त्रान्तरसस्ति अतस्तत्र तसा पुनर्विधाने अनुवादत्वापत्तेरग्रिहोत्रपदं प्रक्रान्तसायंप्रातर्होमनामधे यमेवेत्यर्थः । भट्टपादैरपि तवाधिकरणेऽभिहितम् ।
विधित्सितगुणप्रापि शास्त्रमन्ययतस्विह ।
तस्मात्तत्प्रापनं व्यर्थमिति नामत्वनिष्यते ॥ अन्धवापि तत्प्रखाशास्त्रात् कर्मनामधेयत्वं दर्शयति एवमिति। समिध इति है अगे समिध आज्यता आहुतीय॑न्तु प्राप्नुवन्त्वितार्थः। मन्त्रवर्णेभ्य इति । तथाच समिधामाज्याहुतिभागित्वावगमात् तासामव वेदनयताागोई श्यत्वरूपदेवतात्वस्य मन्त्रवर्णप्राप्तत्वमितिभावः। समिधी यजतीतग्रादिष्विति। श्रादिशब्दात्तनू नपात यजतौताादि चतुणां ग्रहणम्। समिदादिशब्दा इति। अत्रायमाशयः । समिधी यजतौतादिषु समिदादिशब्दा: किं विणुं यजतौतिवत् देवतासमर्पकाः कर्मनाम धयानि वेति संशय देवताया मन्त्रवर्णप्राप्ततया तबिधानसमानर्थकाात् समिदादिदेवतासम्बन्धियागत्वेन यागसा समिदादिनामक त्वमेव समिदादिशब्दा वोधयन्तीति मवमाध्याधितीयपाद सिद्धान्तितम् । तत्रापि तत्प्रखान्यायसा निमित्तत्वमिति ।
For Private And Personal