________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः।
१२७ श्येनेमाभिचरन् यजेतेत्यत्र श्येनशब्दस्य कर्मनामधेयत्वं सहापदेशात्। तेन ब्यपदेशादुपमानात् तदन्यथानुपपत्तेरिति यावत् । तथाहि यदिधेयं तस्य स्तुतिभवति । यद्यत्र श्येनो विधेयः स्यात्तदार्थवादस्तस्यैव सुतिः कार्यो । यथा बै श्येनो निपत्यादत्ते एवमयं द्विषन्तं भाटव्यं निपत्यादत्ते, इत्यनेनार्थवादेन श्ये नः स्तोतु न शकाः ।
सद्यपदेशसा नामधेयनिमित्तसोदाहरणमाह श्येनेनेति। अभिचरन् शत्रुवधं कुर्वन् । तत्काम इतार्थः। प्रथमाध्यायचतुर्थपादै शनेनाभिचरन् यजतेतादि श्रुतिषु मत्वर्थलक्षणया गुणविधित्वं कर्मनामधेयवोधकत्वं बेति संशय्य द्रव्यवाचकशब्दानां कर्मनामत्वानुपपत्त्या गुणविधित्वमेवेति पूर्वपक्षे “तापदेशचे"ति सूत्रेण शनादिशब्दानां कर्मनामधेयत्वमेव सिद्धान्तितम्। सूत्रार्थस्तु तेन शेनादिना व्यपदेश: सादृश्य यसा कर्मणस्तत् तापदंशम् । यत: कर्म सहापदेशं शनादिसदृशमत: शनादिशब्दाः कर्मनामधेयानौति। एवञ्च सहापदंशशब्दप्रयोगसा तत्स्वमूलकत्वात् खयं प्रयुक्तमपि तं खयमेव व्याचष्टे तेनेति। अतएव तत्प्रखाशब्दसमापि सौत्रशब्दत्वेन स्वयमेव व्याखयानं कृतम् । उपमानात् सादृश्याभिधानात्। ननु सादृश्याभिधानेपि कथम् यागसा तन्नामकत्वकल्पनमितात आह तदन्यथानुपपत्तेरिति। एतेन तापदशादितासा तत्सादृशाभिधानानुपपत्तेरिताव पर्यवसितोऽथ इति सिध्यति। तत्सादृयाभिधानसमान्यथानुपपत्तिं व्यञ्जयति तथाहौसि। स्तुतिः प्रशंसा। भवति स्तुतार्थवादैः करणीया भवति। नो विधेयः शननामा पक्षी गुणत्वेन विधेयः । तसैव शनरूपगुणसैप्रव। मनु स्तुतार्थवादः नरूपगुणएव स्तूयतां को विरोध इतातोऽर्थवादं प्रदर्शयन् तसा शेनगुणस्तुतिपरत्वासम्भवं प्रतिपादयति यथा वै इताादि। भादते ग्राङ्गाति। अपरं पक्षिविशेषमितिशेषः । एवं तहत् । अयं यामः । विषन्तं पारब्धविरोधम् । भाटभ्यं वैरिणम्, मिपता अदृष्ट हारेप
For Private And Personal